________________
(८७)
११३ 1 कोवो उव्वेयणओ पिय-बंधव-णासणो णरवरिंद ।
कोवो संतावयरो सोग्गइ-पह-रुंभओ कोवो ।। 3 (८७) अवि य कुविओ पुरिसो ण गणेइ अत्थं णाणत्थं, ण धम्मं णाधम्म, ___ण कम्मं णाकम्म, ण जसं णाजसं, ण कित्ती णाकित्ती, ण कज्जं णाकजं. ण 5 भक्ख णाभक्ख, ण गम्म णागम्म, ण वच्चं णावच्चं, ण पेयं णापेयं, ण बलं
णाबलं, ण दोग्गई ण सोग्गई, ण सुंदरं णासुंदरं, ण पच्छं णापच्छं ति । 7 अवि य ।
बुहयण-सहस्स-परिणिंदियस्स पयईएँ पाव-सीलस्स । 9 कोवस्स ण जंति वसं भगवंते साहुणो तेण ।। जेण,
मिच्छा-वियप्प-कुविओ कोव-महापाव-पसर-पडिबद्धो । 11 मारेइ भायरं भइणियं पि एसो जहा पुरिसो ।।' ___भणियं च णरवइणा ‘भयवं, ण-याणिमो को वि एस पुरिसो, केरिसो वा, किं 13 वा इमेण कयं' ति । भणियं च गुरुणा ।
“जो एस तुज्झ वामे दाहिण-पासम्मि संठिओ मज्झ । 15 भमरंजण-गवलाभो गुंजाफल-रत्त-णयण-जुओ ।।
तिवलि-तरंग-णिडालो भीसण-भिउडी-कयंत-सारिच्छो । 17 भुमयावलि-भंगिल्लो रोस-फुरंताहरो?-जुओ ।।
दढ-कढिण-णिट्ठरंगो बीओ कोवो व एस संपत्तो । 19 एएण कोव-गहिएण जं कयं तं णिसामेहि ।।
(८८) अत्थि बहु-कणय-घडियं फुड-रयण-फुरंत-विमल-कंतिल्लं । 21 दमिलाण कंचि-देसं पुहईय व कोंडलं एक्कं ।।
उत्तत्त-कणय-मइया फरिहा-पायार-रुचिर-गुण-सोहा ।
1) J कोहो, P उव्वेवणओ. 2) J रुंभओ कोओ. 3) Jण अणत्थं P नाणेत्थं, Jom. णाधम्मं. 4) P न काम for ण कम्म, Jणाअकम्मं P नोकामं, P न यसं, Jणा अजसं P णोयसं, Jणा अकित्ती, J णा अकजं. 5) Jणा अभक्खं, Jणा अगम्मं. 6) P सोयई for सोग्गई, P न पंथं नापंथं ति. 8) P बहु for बुह. 10) J मेच्छामिअप्प, J पावपडलपसरद्धो. 12) P om. केरिसो वा, J किमेण for किं वा इमेण. 14) JP वामो (?), J वासंमि for पासम्मि. 15) P गबलातो for गवलाभो. 17) J भुमयावल. 18) P रूवी for बीओ, P व्व for व. 19) P हियएण for गहिएण, P निसामेह. 21) J दमिलोण कंपि देसं पुहवीय P दमिलाकंति निवेसं पु. 22) J रुइय for रुचिर.