________________
। भणियं तेलोक्क-बंधूहिं जिणवरेहिं ति ।
कोहो य माणो य अणिग्गहीया, माया य लोहा य पवड्डमाणा । 3 चत्तारि एए कसिणा कसाया, सिंचंति मूलाइँ पुणब्भवस्स ।।
अण्णाणंधो जीवो पडिवजइ जेण विसम-दोग्गई-मग्गे । 5 मूढो कज्जाकजे एयाणं पंचमो मोहो ।।
तत्थ कोहो णाम जं केणइ अवरद्धे वा अणवरद्धे वा मिच्छा-वियप्पेहिं वा 7 भावयंतस्स परस्स उवर बंध-घाय-कस-च्छेय-तज्जणा-मारणाइ-भावो
उववज्जइ तस्स कोहो त्ति णामं । जो उण अहं एरिसो एरिसो त्ति तारिसो त्ति 9 य जाइ-कुल-बल-विजा-धणाईहिं एसो उण ममाहमो किं एयस्स अहं
विसहामि त्ति जो एरिसो अज्झवसाओ अहं ति णाम सो माणो त्ति भण्णइ । 11 जो उण इमेणं पओगेणं इमेण वयण-विण्णाणेणं इमेणं वियप्पेणं एयं परं वंचेमि
त्ति, तं च सक्कारणं णिक्कारणं वा, सव्वहा वंचणा-परिणामो जो एसो सव्व13 संसारे माया माय त्ति भण्णइ । जो उण इमं सुंदरं इमं सुंदरयरं एवं गेण्हामि इम ___ठावेमि एयं रक्खामि त्ति सव्वहा मुच्छा-परिणामो जो सो लोहो त्ति भण्णइ । 15 तत्थ जो सो कोवो सो चउप्पयारो सव्वण्णूहि भगवंतेहिं परूविओ । तं जहा ।
अणताणुबंधी,अप्पच्चक्खाणवरणो, पच्चक्खाणावरणो,संजलणो चेय। तत्थ य 17 पव्वय-राई-सरिसो पढमो बीओ उ पुढवि-भेय-समो ।
वालुय-रेहा तइओ होइ चउत्थो य जल-रेहा ।। 19 पव्वय-राइ-सरिच्छो कोवो जम्मे वि जस्स जो हवइ ।
सो तेण किण्ह-लेसो णरवर णरयं समल्लियइ ।। 21 खर-पुढवी-भेय-समो संवच्छर-मेत्त-कोह-परिणामो ।
मरिऊण णील-लेसो पुरिसो तिरियत्तणे जाइ ।।
1) P बंधू for बंधूहि, P om. हिं जिणवरेहिं etc. to अणवरद्धे वा. 2) J अणिग्गिहीया. 7) P बधधायतज्जणमा. 8) P कोवो for कोहो, P om. त्ति तारिसो त्ति. 9) J कीस for किं, P om. अहं. 10) J विसहमि P विसहामो, J एरिस अज्झवसाओ सो माणो. 11) P जो पुण, P वयणभिन्नासेणं, P एयं परवंचमित्ति. 12) P सा for जो एसो. 13) JP संसारमाया, P इमं न सुंदर इमं च न सुंदरं एयं. 14) P ठावेमि इमं न देमि एयं, P लोभो 15) J om. भगवंतेहिं. 16) J अप्पच्चक्खाणो, P om. तत्थ य. 17) P बिइओ, J adds उ later, J पुढवीभेय. 18) J जलरेहो. 19) राई for राइ, P जस्स नो घडइ ।. 22) P तिरियत्तणं, J जाई P जायइ.