________________
११०
(८६)
1 जइ गेण्हिऊण इच्छह लोए सुहयत्तण-पडायं ।।
हासेण वि मा भण्णउ णवरं जं मम्म-वेहयं वयणं । 3 सच्चं भणामि एत्तो दोहगं णत्थि लोयम्मि ।।
धम्मम्मि कुणह वसणं राओ सत्थेसु णिउण-भणिएसु । 5 पुणरुत्तं च कलासु ता गणणिज्जो सुयण-मज्झे ।।
इय णरवइ इह लोए एयं चिय णूण होइ कीरतं । 7 धम्मत्थ-काम-मोक्खाण साहयं पुरिस-कज्जाणं ।।
ता कुणसु आयरं भो पढमं काऊण जं इमं भणियं । 9 तत्तो सावय-धम्मं करेसु पच्छा समण-धम्मं ।।
ता कलि-मल-सयल-कलंक-वज्जिओ विमल-णाण-कंतिल्लो । 11 वच्चिहिसि सिद्धि-वसही सयल-किलेसाण वोच्छेयं ।।
जत्थ ण जरा ण मच्चू ण वाहिणो णेय सव्व-दुक्खाइं । 13 तिहुयण-सोक्खाण परं णवरं पुण अणुवमं सोक्खं ।। अवि य ।
संसारे दूर-पारे जलहि-जल-समे भीसणावत्त-दुक्खे, 15 अच्चत-वाहि-पीडा-जर-मरण-मयाबद्ध-दुक्खाइ-चक्के ।
मज्जंताणं जियाणं दुह-सय-पउरे मोह-मूढाण ताणं, 17 मोत्तुं तं केवलं भो जिणवर-वयणं णत्थि हत्थावलंबो ।।' त्ति
(८६) एत्थंतरम्मि कहतरं जाणिऊण आबद्ध-करयलंजलिणा पुच्छिओ 19 भगवं धम्मणंदणो वासव-महामंतिणा, भणियं च णेण । 'भगवं, जो एस तए
अम्ह एयंत-दुक्ख-रूवो साहिओ चउ-गइ-लक्खणो संसारो, एयस्स पढमं किं 21 णिमित्तं, जेण एए जीवा एयं परिभमंति' त्ति । भणियं च गुरुणा धम्मणंदणेण । ___ 'भो भो महामंति, पुरंदरदत्त महाराय, णिसुणेसु, संसार-परिभमणस्स जं कारणं
1) P पढायं. 2) P व for वि, P नरवर जं. 6) P नरवर for णरवइ, J चिय होइ णूण कीरंत. 7) P साहसं for साहयं. 8) P तो for भो, P जइ for जं. 11) P वसई for वसही. 12) P वाहिणा णेय. 13) P तहुयणसोक्खाउ परं. 14) P जलहिसममहाभी. 15) P मयाणेक्कतिक्खाई. 16) P ते for तं. 18) P om. कहंतरं. 19) J भयवं, P एसो for एस. 20) Jom. अम्ह, P om. एयंत, P लक्खणं. 21) J एएण for एए, Jom. एयं. 22) P पुरंदरयत्त, P परिभवणस्स.