________________
१००
(८२) 1 हयकण्णा गयकण्णा अण्णे य अणारिया बहवे ।।
पावा पयंड-चंडा अणारिया णिग्घिणा णिरासंसा । 3 धम्मो त्ति अक्खराइं णवि ते सुविणे वि जाणंति ।।
एए णरिंद भणिया अण्णे वि अणारिया जिणवरेहिं । 5 मंदर-सरिसं दुक्खं इमाण सोक्खं तण-समाण ।।
चंडाल-भिल्ल-डोंबा सोयरिया चेय मच्छ-बंधा य । 7 धम्मत्थ-काम-रहिया सुह-हीणा ते वि मेच्छ व्व ।।
(८२) आरिय-कुले वि जाया अंधा बहिरा य होंति लल्लाया । 9 रुल्ला अजंगम च्चिय पंगुलया चलण-परिहीणा ।।
धणमंतं दद्रूणं दूर दूति दुक्खिया जे य । 11 रूविं च मंद-रूवा दुहिया सुहियं च दणं ।।
णरणाह पुरिस-भावं महिला-भावं च के वि वच्चंति । 13 मोहग्गि-सिमिसिमेंता णपुंसयत्तं च पावेंति ।।
दीहाउया य अप्पाउया य आरोग्ग-सोक्ख-भागी य । 15 सुभगा य दूभगा वि य अवरे अयसाइँ पावेंति ।।
खुज्जा य पंगुला वामणा य अवरे य होंति हीणंगा । 17 मूया बहिरा अंधा केई वाहीहिँ अभिभूया ।।
संजोय-विप्पओगं सुह-दुक्खाइं च बहु-पगाराइं । 19 बहुसो णरवर-जम्मण-मरणाणि बहूणि पावंति ।।
एयं चिय पजत्तं णरवर वेरग्ग-कारणं पढमं । 21 जं असुइम्मि वसिज्जइ णव-मासे गब्भ-वासम्मि ।।
असुइ-मल-मुत्त-पउरे छिवाडिया-मास-पेसि-समयम्मि ।
2) P दंडा for चंडा. 5) P मंदिर. 6) P मेअ for चेय. 8) J होति कल्लाय P हों लल्लाया. 9) J रुल्लायरामच्चिय, P कल्ला for रुल्ला. 10) J दूमेइ. 11) J रूवं for रूविं. 13) P मोहपि मिसिमिसंता, J वच्चंति for पावेंति. 14) P उ for य in the first two places. 16) J य मंगुला. 17) J अद्धा केई, P अहिया. 18) P संजोग, P ओगा सुहुदु०, P पयाराई. 19) P मरणाणि य पावइ बहूणि ।. 21) P असुयंमिवसुज्जइ. 22) P मासपिसि.