________________
१०१
(८२) 1 बहुसो अहं विलीणो उवरे च्चिय पाव-कम्मेहिं ।।
बहुसो पवुत्थवइया-गयवइयाणं च गब्भ-संभूओ । 3 खर-खार-मूल-डड्ढो गलिओ रुहिरं व णिक्खंतो ।।
अण्णो गब्भ-गओ च्चिय जणणीऍ मयाएँ जीवमाणो वि । 5 डज्झइ चडप्फडंतो दुसह च्चिय जलण-जालाहिं ।।।
अवरो संपुण्णगो कह वि विवण्णो तहिं अकय-पुण्णो । 7 परिछेइयंगमंगो कड्डिजइ जणणि-जोणीए ।।।
कह-कह वि विणिक्खंतो अंतो-संतोस-सासमुज्झंतो । 9 वुण्णो तत्थ विवण्णो बहुसो रुण्णो अकय-पुण्णो ।।
जायतेण मए च्चिय अणंतसो गरुय-वेयणायल्ला । णीया जणणी णिहणं चलचल्लुव्वेल्लिर-ससल्ला ।।
कत्थइ य जाय-मेत्तो पंसुलि-समणी-कुमारियाहिं च । 13 चत्तो जीवंतो च्चिय फरिहा-रच्छा-मसाणेसु ।।
तत्थ वि विरसंतो च्चिय खइओ बहु-साण-कोल्हुयाईहिं । 15 थणयं च अलभमाणो कत्थइ सुसिओ तहिं चेय ।।
कत्थइ जायंतो च्चिय गहिओ बालग्गहेण रोहेण । 17 तत्थ मुओ रुयमाणो माऊए रोयमाणीए ।।
कत्थइ कुमार-भावं पडिवण्णो पुण्ण-लक्खणावयवो । 19 सयण-सय-दिण्ण-दुक्खो विहिणा जम्मतरं णीओ ।।
कय-दार-संगहो हं बहुसो बहु-सयण-मणहरो पुव्विं । 21 दुग्गय-मणोरहो इव सय-हत्तं मच्चुणा णीओ ।।
जुवईयण-मणहरणो बहुसो दढ-पीण-सललिय-सरीरो ।
1) P उयरे. 2) P पउत्थवइआगइवयायाणं. 3) P मूलदड्डो, P रुहिरं. 4) J जणणीय मयाय P जणणीइ समाइ. 6) J उण्णो for पुण्णो. 7) P कढिज्जइ. 8) P संत for सास. 9) P वुव्वो for वुण्णो. 10) J वेयणायल्लो. 11) P चल्लूवेल्लिर. 12) P कुमारियाणं च. 13) P रच्छा सुसाणे य ।. 14) P कोल्हुयादीहिं. 15) P चेव. 17) P तत्थ मओ. 21) P मणहरो च्चिय सय०. 22) P सुललिय.