________________
शीले चम्पकमालाकथा
'मेधाविमुख्य ! वत्सा मे, यथा सर्वकलास्वियम् । कुशला स्यात्तथा यत्नमेकतानमनाः कुरु' ॥४४१॥ स तथेति नृपादेशं, प्रतिश्रुत्य विशारदः । शारदेन्दुसितां कीर्त्तिं, लिप्सुस्तामध्यजीगपत् ॥४४२॥ सा वाङ्मात्रमुपाध्यायात्, प्राप्याऽपापाशया रयात् । कला विवेद सकलाः, पूर्वाभ्यस्ता इव प्रधीः ॥४४३|| शब्दव्युत्पत्तिनिपुणा, साहित्याहितसन्मतिः । तर्कसम्पर्कसुभगा, भारते प्रतिभान्विता ॥ ४४४ ॥
वीणादिवाद्यनिष्णाता, नाटकेषु पटुर्भृशम् । प्रशस्यधर्मशास्त्रज्ञा, बभूव नचिरादियम् ||४४५॥ युग्मम् ॥
नारीचूडामणिश्चूडामणावेषा विशेषतः । वैदुष्यमापुषी तारतारुण्यभ्राजिभूघना ॥ ४४६ || पूर्णेन्दुसुन्दरमुखी, नीलोत्पलविलोचना । कुन्दविद्योतिरदनाऽधरधिक्कृतविद्रुमा ||४४७||
कम्बुप्रतिकृतिग्रीवा, चक्रद्वन्द्वाकृतिस्तना । कूपोपमलसन्नाभी, रम्भास्तम्भनिभोरुका ॥ ४४८।।
रक्तराजीवसङ्काशक्रमाऽन्येद्युरसौ कनी ।
आययौ भूपसदसमुपाध्यायसमन्विता ॥ ४४९ ॥ विशेषकम् ॥
प्रणतां तां पिता स्नेहातिरेकादङ्कङ्गां व्यधात् ।
प्रेमाऽपत्ये निर्गुणेऽपि पितुः स्यात् सगुणे किमु ? ||४५० ॥
?
४५
इतश्चास्ति कुणालायां, पुर्यां राजाऽरिकेसरी ।
शरीरीव स्मरः स्वामी, ललिताङ्गनृपस्य सः ॥ ४५१ ॥