________________
भक्तियोगाचार्य-पूज्यपाद आचार्यदेवेशश्रीयशोविजयसूरीश्वरसद्गुरूणां
स्तुत्यष्टकम्
येनाऽशोभि यशोभिस्त्रिजगत् स व्रतिशासकः । यशोविजयसूरीन्द्रो, जीयाद् वृजिननाशकः ॥ १ ॥
राग-द्वेषभुजङ्गस्य, विषापहृत् कृपालुहृत् । यशोविजयसूरीशः, स्मर्यते श्रीयते मया ||२|| यस्याऽक्षिणी प्रभुं दृष्ट्वाऽऽनन्दाश्रुपूरिते सदा । यशोविजयसूरिं तं, नमस्कुर्वे प्रतिक्षणम् ||३||
यशोविजययोगीन्द्रं, साम्यभावे सुसंस्थितम् । स्वात्मगुणानुभूत्यर्थे, समुपासे निरन्तरम् ॥४॥
सुलक्षणसमूहेन, येन पृथ्वी पवित्रता । यशोविजयसूरेस्तत्, समासेवे पदद्वयम् ॥५॥
शास्त्रार्थाऽमृतपानेन, निर्मलीकृतचेतसम् । यशोविजयसूरीन्द्रं, संस्तुवे स्वान्तशुद्धये ||६||
संसाराब्धौ ब्रुडत्सत्त्वतारणेऽत्यन्ततत्परम् । यशोविजयसूरीशं भजेऽहं शुभभावतः ||७||
करुणादिगुणोपेतमपूर्वपुण्यधारकम् । यशोविजयसूरिं तं, नौमि सविनयं नयम् ॥८॥