________________
श्री अजितप्रभुचरितम् सर्ग :- १
२६
धनं देशान्तरानीतं, तान् पञ्चापि [च] वाजिनः । न्यवीविशद् गृहस्यान्तर्मङ्गलो मङ्गलालयः ॥२५१॥ स्वावासं वासवावाससदृशं स व्यधापयत् । भाग्यप्राग्भारलब्धायाः, किमसाध्यं श्रियः खलु ? || २५२ ||
विधत्तेऽनर्थशान्ति श्रीर्जगत्संवननं तथा । दारिद्यमारणं दोषश्रेणेद्वेषमपि द्रुतम् ॥ २५३ ॥
विपदुच्चाटनं सौख्यपुष्टिं सृष्टिं गुणावलेः । खल[वि]स्रम्भं तदसौ, महाविद्यासमा स्मृता ॥२५४॥ युग्मम् || यः पद्मवासया गाढानुरागेण कटाक्षितः । ईर्ष्ययेवाऽपसर्पन्ति, सततं विपदस्ततः ॥ २५५ ॥
श्रीरेव स्तूयतामेका, सर्वैरन्यैः सुरैरलम् । यन्महिम्ना मघवाद्या, अपि श्लाघ्या जगत्त्रये ॥२५६ ॥ अथ चाऽनुज्ञया पित्रोः, सततं विनयोज्ज्वलः । आनन्दयन्नुपाध्यायमध्येतुं प्रावृत[त्] कृती ॥ २५७॥
विद्या भोगकरी पुंसां, विद्या सत्कीर्त्तिकारणम् । बन्धुर्विदेशे विद्यैव यतन्ते तत्र तद् बुधाः || २५८ ।।
1
कार्याकार्यविचारं नो, विद्याद् राभसिको भवेत् । विद्याविहीनसूनू[श्च], वर्तते तत् पशूपमः ॥२५९॥ ये बाह्ये लोचने ताभ्यां, बाह्यं वस्तु निरीक्ष्यते । अन्तस्तत्त्वेक्षणे त्वेकं, शास्त्रमन्तरनेत्रति ॥२६०||
१. आन्तरनेत्रमिवाचरति ।