________________
४४४
श्रीअजितप्रभुचरितम् सर्गः- ७
मूर्धन्या गतभाग्यानामहमेव यदासदम् । नाशं पित्रोर्धनस्यापि, विरहं प्रेयसोऽपि च ॥२०॥ एवं खेदपरा कालं, कियन्तमपि कृच्छ्रतः । यावन्निनाय सा तावद्विमलाख्या प्रवर्तिनी ॥२१॥ साध्वीमधुकरीसेव्यपादपद्मा तपःखनिः । तपात्यये गृहं तस्या, आगाद्वसतिकाम्यया ॥२२॥ युग्मम् ॥ सुलक्षणाऽपि वसतिं, तस्यै दत्ते स्म मोदतः । प्रत्यहं च शृणोति स्म, धर्ममर्म तदाननात् ॥२३।। विमलाऽपि गणिन्येनां, विचार्य ऋजुचेतसम् । क्रमाद्देवादितत्त्वानि, शशासेति प्रशस्यधीः ॥२४॥ रागादिदोषरहितो, विमलज्ञानभासुरः । सुरा-ऽसुरायॊ हितवाग, देवः सेव्यः शिवप्रदः ॥२५॥ ये तु स्त्रीसङ्गतः शस्त्रधारणाच्चात्मनि स्फुटम् । राग-द्वेषौ सूचयन्ति, कथं ते सिद्धिदाः सुराः ? ॥२६।। ज्ञानक्रियाश्रयास्त्यक्तकषायविषयोदयाः । निरीहा निरहङ्कारा, गुरवो भवतारकाः ॥२७॥ ये सदाराः सदारम्भपरा दम्भमयक्रियाः । भवाम्भोधावयस्पात्रदेश्यास्ते गुरवो ध्रुवम् ॥२८॥ कर्ममर्मापहो धर्मः, श्रीसर्वज्ञप्रकाशितः । हिंसादिदोषनिर्मुक्तो, न मोक्तव्यः शुभार्थिभिः ॥२९॥ १. 'गणिनी विपुला नाम' इति त्रिषष्टि. २।३।८७२।