________________
सगरराजर्षेः केवलज्ञानप्राप्तिः
४४१
क्रमाद् घातिव्यूह, स शलभतुलं ध्यानदहने, विधायाऽऽप ज्ञानं, ध्रुवतरमहानन्दजनकम् ॥८१६॥ [शिखरिणीवृत्तम्] इति श्रीपद्मप्रभाचार्यचरणराजीवचञ्चरीकश्रीदेवानन्दसूरिविरचिते श्रीअजितप्रभुचरिते आनन्दाङ्के महाकाव्ये सगरनन्दननिधन
वसुमतीदृष्टान्तसूचकतत्पूर्वभवपञ्चेन्द्रियदुर्विपाकसूचककथापञ्चकमयप्रभुदेशना-चक्रवर्तिदीक्षावर्णनो
नाम षष्ठः सर्गः ॥ ॥ श्री ॥ [ग्रं.] ८२२ अ. १६ ॥ आदितः ४४८३ अ. २१ ॥