________________
४४०
श्रीअजितप्रभुचरितम् सर्गः-६ पदे पदे जनैः क्लृप्तमङ्गलो गुरुभिर्महैः । प्रभावयन् प्रवचनं, चक्री प्राप जिनान्तिकम् ॥८०७॥ विशेषकम् ॥ भगीरथधरानाथोपनीतयतिवेषभृत् । चतुर्यामामथो दीक्षामजितेशादुपाददे ॥८०८॥ कुमारैर्जह्वप्रमुखैः, समं जग्मुश्च ये पुरा । प्राव्राजिषुस्तदा तेऽपि, नृप-सामन्त-मन्त्रिणः ॥८०९॥ अनुशिष्टिमयीं तेषां, कृत्वाऽर्हन् देशनामथ । अन्ते प्रथमपौरुष्या, देवच्छन्दमशिश्रियत् ॥८१०॥ ततो गणधरप्रष्ठः, पादपीठं प्रभोः श्रितः । चक्रे द्वितीयपौरुष्यां, प्रभुवद्धर्मदेशनाम् ॥८११।। स्वं स्वं स्थानं ततः प्रापुर्हष्टचित्ताः सुराऽसुराः । भगीरथादयोऽप्यन्तश्चक्रिसत्त्वैकशंसिनः ॥८१२॥ चक्रिसाधुरथो पृथ्व्यां, विहरन् प्रभुणा समम् । अध्यैष्ट द्वादशाङ्गानि, नचिरात् सूत्रतोऽर्थतः ॥८१३।। नित्यं प्रमादरहितः, सुसमाहितमानसः । दशधा यतिनां धर्मं, स सम्यक् पर्यपालयत् ॥८१४॥ अस्मि तीर्थेशितुर्भ्राता, भरतस्याऽधिपोऽपि च । इत्यहङ्कारलेशेनाऽप्यबाध्यत न सन्मुनिः ॥८१५॥ इति प्राज्यं बिभ्रद्विनयमसमैरार्जवमुखैगुणैस्तैस्तैर्धिन्वन्, विमलहृदयं साधुनिचयम् ।