SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ ४३५ स्पर्शनेन्द्रियासक्तौ सुकुमालिकानृपकथा स तु तत्रापि सार्थादिभ्रष्टं कञ्चन मानुषम् । प्राप्य हत्वा च भुजानः, कुधीरगमयद्दिनान् ।।७५८।। मेखलायां गिरेरेकाकिन्याः कस्याश्चिदन्यदा । पुलिन्द्याः शिशुमुद्दाल्य, बुभुजे जडशेखरः ॥७५९॥ ततश्च तूर्णमायातः, पुलिन्दः प्रज्वलत्क्रुधा । तं सर्वाङ्गं शरैस्तीक्ष्णैः, प्रहृत्य प्रापयन्मृतिम् ॥७६०॥ अप्रतिष्ठाननरके, सप्तम्यां भुवि नारकः । उत्कृष्टायुः समुत्पेदे, रसलोलो रसेश्वरः ॥७६१।। पुरतोऽपि च संसारमनन्तं स भ्रमिष्यति । तद्विद्धि सकलाक्षेषु, दुर्जयां रसनां नृप ! ॥७६२॥ भूमीशो विमलयशाः, श्रुत्वैवं ज्ञानिनोऽन्तिके । प्रव्रज्य विजितस्रोताः, सिद्धोऽभूत् सिद्धकेवलः ॥७६३॥ ज्ञात्वा [रसा] निति प्रान्ते, विरसान् कथयाऽमुया । तेषु मा लोलतां कृढ्वं, सिद्धान्तरसलालसाः ॥७६४|| इति रसनेन्द्रिये रसलोलनृपकथा ॥ ग्रं. ७८ ॥ अमुञ्चत् स्पर्शनासक्तः, पार्थिवः सुकुमालिकाम् । व्यसनं राज्यभ्रंशाचं, यथा[ऽऽप] श्रूयतां तथा ॥७६५।। वसन्तपुरसज्ञेऽभूत्, पुरे प्रा[ज्य]द्धिशालिनि । जितशत्रुनूपोऽनेकविलासवशमानसः ॥७६६।। तस्याऽग्रमहिषी जज्ञे, नामतः सुकुमालिका । शिरीषसुममृद्वङ्गी, वर्णतो जितकाञ्चना ॥७६७॥
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy