________________
४२८
श्री अजितप्रभुचरितम् सर्ग:-६
इति घ्राणेन्द्रिये गन्धप्रियकुमारकथा ॥ श्री ॥ ग्रं. २४ ॥ अथ भूपो रसलोलो, रसनेन्द्रियतो यथा । कृतोग्रपापः सम्प्राप, विपदं ब्रूमहे तथा ॥ ६८८ || विदेहदेशभूषाकृन्मिथिलेत्याख्यया पुरी । सुरीरूपविजेत्रीभिर्ललनाभिर्मनोरमा ॥६८९ ॥
नृपोऽभूत्तत्र विमलयशाः सान्वयनामभाक् । येनाऽरयो रयान्मैत्र्यं, ग्राहिता हरिणैः सह । ६९०॥ अन्यदा स पुरीप्रान्ते, देवागमनसूचितम् । नन्तुं केवलिनं सान्तःपुरपौरः प्रयातवान् ||६९१ ॥ वन्दित्वा च निषण्णेऽस्मिन्, केवली धर्मदेशनाम् । तन्वन् प्रस्तावतः प्राप्तमादिदेशाऽर्थमीदृशम् ॥ ६९२॥ 'अक्षेषु दुर्जया जिह्वा, मोहनीयं च कर्मसु । ब्रह्मव्रतं व्रतौघे च, मनोगुप्तिश्च गुप्तिषु' ||६९३।। अपृच्छन्नृपतिः 'शेषेन्द्रियेभ्यो रसनेन्द्रियम् । कथं दुर्जयमाम्नायीत्याख्याहि भगवन्मम ॥६९४।। ज्ञान्यवादीन्निगृहीते, रसेश ! रसनेन्द्रिये । शेषेन्द्रियार्था धिन्वन्ति, गेयाद्या न क्षुधार्दितम् ॥ ६९५॥ किन्तु तन्निग्रहाशक्ताः, सत्त्वाः सत्त्वविवर्जिताः । नानारसान् गृद्धिभाजो, भुञ्जते शल्यशेखराः ॥ ६९६॥
ततश्च ललितं गीतं, शुश्रूषन्ते श्रवः प्रियम् । सकामाः परिरिप्सन्ते, कोमलाङ्गीश्च कामिनीः ॥ ६९७||