SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ ४१८ श्रीअजितप्रभुचरितम् सर्गः-६ कङ्केल्लिपल्लवच्छायं, प्रक्वणन्मणिकङ्कणम् । मुद्रारत्नोच्छलत्कान्तिसान्द्रीभूतनखांशुकम् ॥५८३॥ कथञ्चित् प्रकटं पाणितलं निर्वर्णयन् क्षणम् । उत्कण्ठानिचितस्वान्तश्चिन्तयामासिवानिति ॥५८४॥ विशेषकम् ।। अहो ! यस्याः कराग्रस्याऽपीदृशं रूपमद्भुतम् । तस्याः सर्वां वपुर्लक्ष्मी, यः पश्यति स पुण्यवान् ॥५८५।। उपायः कोऽस्तु तद् द्रष्टुमस्याः सर्वां वपुःश्रियम् । मूर्धन्यो भाग्यहीनानामस्मि पश्यामि नो यदि ॥५८६।। एवं विकल्पलक्षाणि, तन्वंस्तदर्शनोत्सुकः । पार्श्व गन्तुमशक्तश्चाऽपृच्छत् सौविदमेककम् ॥५८७॥ 'केयं ? कस्येति' सोऽप्याख्यत्, 'जानीह्येतां महीपतेः । प्राणप्रियां महादेवीं, नामतः सुरसुन्दरीम्' ।।५८८।। श्रुत्वेति दुर्लभां बाढं, मत्वा तां प्रसरज्ज्वरः । कथञ्चित् स ययौ गेहं, चिन्ताशल्यितमानसः ॥५८९॥ बुभुजे न निदद्रौ न, [न] लेभे च रतिं क्वचित् । निःश्वसन् शून्यहङ्कारान्, ददौ शून्यनिरीक्षणः ॥५९०॥ धनवत्याऽथ निर्बन्धात्, पृष्टो नोत्तरमप्यदात् । ततो रात्रौ प्रसुप्तोऽपि, निद्रालेशमनाप्नुवन् ॥५९१॥ चिन्तार्तः सहसोत्थाय, धाष्र्टयेन रजनीभरे । सम्मुखं भूपसौधस्य, त्यक्ताशेषभयोऽचलत् ॥५९२॥ युग्मम् ॥ इतश्च नगरे तत्र, भ्राम्यन् विद्याप्रसाधकः । कश्चित् सम्प्राप लोलाक्षं, नृपसौधार्धवर्त्मनि ॥५९३।।
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy