SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ श्रीअजितप्रभुचरितम् सर्गः ६ ४१६ तत्रापि च दुराकृतः श्रेष्ठिजायां निरन्तरम् । स्थितां सुप्तां चलन्तीं वा, साङ्गोपाङ्गं निरैक्षत ॥५६२|| एकदा च रहस्येतामत्यन्तं मदनाकुलः । प्रार्थयामास लोलाक्षो, नैच्छत् सा तु कथञ्चन ॥५६३|| प्रार्थनातः पुनर्नोपरराम स कदाचन । अनिच्छन्तीमपि रहो, लब्ध्वाऽन्येद्युरभुक्त च ॥ ५६४|| सुखं गृद्धा ततः सापि तस्मिन् भृशमरज्यत । श्रेष्ठी च विद्रुमोऽज्ञासीत्तद्दुर्वृत्तं तयोः क्रमात् ॥ ५६५॥ किञ्चिद् ब्रवीति नो यावच्छ्रेष्ठी निजगुरुत्वतः । ताभ्यां भृशं सचेतोभ्यां तावन्मन्त्रितमीदृशम् ॥५६६ ॥ किमनेनाऽन्तर्गडुना ?, विनाश्यैनं रयात्ततः । निरन्तरायं सौख्यानि, चिररात्रा भुव ॥ ५६७॥ इति निश्चित्य लोलाक्षः, पिशाच इव मूर्तिमान् । रात्रौ सुप्तममुं यावत्, क्षुर्या हन्तुं प्रवृत्तवान् ॥ ५६८ ।। तावज्जागरितो दैवाद्, घातं वञ्चितवानयम् । , भिया ह्रिया च स ततः पलायामास पातकी ॥५६९॥ अथ दध्यौ हृदि श्रेष्ठी, धिगहो ! मोहजृम्भितम् । यदकृत्यरताः कृत्याऽकृत्यानि गणयन्ति न ॥ ५७० ॥ मयैष मोचितः प्राप्तो, विपदं मारणान्तिकीम् । गृहे च स्थापितः पुत्र, इव दृष्टश्च सन्ततम् ॥५७१|| तथाऽप्यहो ! प्रियायां मे, सक्तस्तुष्टश्च नेयता । अन्त्यजेभ्योऽपि हीनो धिग्, यन्मामपि जिघांसति ॥५७२॥
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy