________________
गङ्गाप्रवाहस्खलनाय भगीरथस्य गमनम्
'प्रभोऽस्मान् रक्ष रक्षेति,' पूत्कुर्वन्तस्त उच्चकैः । भूभाऽऽह्वाय्य किमिति, पृष्टा एवं व्यजिज्ञपन् ॥२०४॥ 'दण्डरत्नेन या कृष्टा, गङ्गा देव ! त्वदङ्गजैः । साऽधुनाऽष्टापदगिरेः, पूरयित्वाऽऽशु खातिकाम् ॥२०५॥ आप्लावयत्युपकण्ठस्थितं ग्राम-पुरादिकम् । तत् त्रायस्व महीनाथाऽन्यथाऽनाथा वयं गताः' ॥२०६॥ युग्मम् ॥ श्रुत्वेति भरताधिशः, करुणापूरितान्तरः । भगीरथं निजं पौत्रमादिदेशेति सत्वरम् ॥२०७॥ वत्साऽष्टापदपर्यन्तवासिनोऽमी जना भृशम् । भ्रमद्भिः स्वेच्छया गाङ्गैः, सलिलैराकुलीकृताः ॥२०८।। याहि तानि पयांस्युच्चैर्दण्डेनाऽऽकृष्य सन्मते ! । नीत्वा पूर्वपयोराशौ, जनानेतान् प्रमोदय ॥२०९॥ कुलोद्भवोऽसि प्रज्ञावानस्यसि स्मरसुन्दरः । विक्रान्तोऽसि वदान्योऽसि, शस्त्रे कौशलवानसि ॥२१०॥ परैरपि गुणैर्दोत्पत्तिहेतुभिरन्वितः । वत्स ! त्वमसि मौद्धत्यं, पुनर्गा विपदां पदम् ॥२११॥ अप्यनेकैर्गुणैः सन्तो, न दृप्यन्ति कदाचन । महानदी वहत्युच्चैर्जलापूर्णाऽपि मन्थरम् ॥२१२।। गुणलेशमपि प्राप्य, माति विश्वेऽपि नेतरः । रथो मिलितनीरौघः, किं न शब्दायते वहन् ? ॥२१३।। १. 'विपदां पदम् औद्धत्यं पुनः मा गाः' इत्यन्वयः ।