SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ सगरात्मजानां नागेन्द्रेण भस्मीकरणम् ३६५ तेनाऽर्कमण्डलेक्षोग्रदृग्विषेण विलोकिताः । बभूवुर्भस्मसात् षष्टिः, सहस्राः सगरात्मजाः ॥४०॥ सद्यः सनागे नागेशे, पातालं प्राप्तवत्यथ । स्कन्धावारान्तरे हाहारवः प्रादुरभूद् गुरुः ॥४१॥ तदा मूर्छावशाल्लुप्तचेतना अभवन् जनाः । दुरध्वगकुमारानुयातप्राणा इव क्षणात् ॥४२॥ क्रमाद्विगतमूस्तेि, शोकप्राग्भारपीडिताः । एवं तारस्वरं चक्रुविलापान् श्रुतिदुःखदान् ॥४३॥ रे दैव ! किमकाण्डेऽपि, युगपन्नः प्रभोः सुतान् । समहार्षीमहापाप !, निष्कृपानां शिरोमणे ! ॥४४॥ चेत् संहृता अमी तत् किं, वयं मुक्ता दुराशय ! । प्रभुनाशे सहायानां, हासायैव [हि] जीवितम् ॥४५॥ हा नाथा ! क्व गता यूयं, मुक्त्वाऽस्मान् शरणोज्झितान् । न किं प्रत्युत्तरं दद्ध्वे, भक्तानामनुजीविनाम् ।।४६।। युष्मान् विना गतान् नोऽद्य,दृष्ट्वा चक्री विरक्ष्यते । विहास्यति च निःसत्त्वानथवा निग्रहीष्यति ॥४७॥ नोगाप[श]द ! दग्ध्वा नः, स्वामिनः श्वानवच्छलात् । क्व नंष्ट्वा यासि युद्धाय, प्रगुणीभव दुर्मते ! ॥४८॥ इत्थं वैरूथिनीनाथ-सामन्ताद्याः स्फुरच्छुचः । शिरो-हृदादि निघ्नन्तो, व्यलपन् विविधोक्तिभिः ॥४९॥ १. अस्मान् । २. नागाधम ! । ३. सेनाधिपतिः ।
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy