________________
सगरात्मजैः कृता जिनस्तुतिः
३५९
कुना अनंता चिननायका ! वो, अम्हातिसानं पतिफा च थोवा । चीहा च एक्का वतने फनेतुं, तुम्हप्पभावं किमु ता तरेमो ॥२२७।।
॥ चूलिकापैशाचिकी ॥ [गुणा अनन्ता जिननायका ! वः, अस्मादृशानां प्रतिभा च स्तोका । जिह्वा चैका वदने भणितुं, युष्मत्प्रभावं किमु ततः शक्नुमः ? ॥२२७॥] इह सुलहउ महीअलि कप्परुक्खु, चिंतामणि सुलहउ दलिअदुक्खु । तह सुलही कामदकामधेणु, पुणु दुल्लहु तुम्हहं चरणरेणु ॥२२८॥
अपभ्रंशः ॥ [इह सुलभो महीतले कल्पवृक्षश्चिन्तामणिः सुलभो दलितदुःखः । तथा सुलभा कामदकामधेनुः, पुनर्दुर्लभा युष्माकं चरणरेणुः ॥२२८॥] म(भ)द्रालया ! भूरिदयासमुद्रा !, हे देवदेवा ! गुरुमोहपीडम् । समुद्धरन्तूरुगुणा भवन्तो, भीमे भवे भाविगणं कणन्तम् ॥२२९।।
॥ समसंस्कृत-प्राकृतम् ॥ तीर्थेऽष्टापदसञके हरिसओ संठाविआ मेइणीनाधेणं भरदेण शस्तिनिहिणो सव्वेवि तित्थेशला । अह्मानं पनतान फत्तिफरतो पावुल्लई मूलहे, उम्मूलेविणु दिंतु म महिमावासा वरं मङ्गलम् ॥२३०॥
॥ सर्वभाषाचित्रं वृत्तम् ॥ [तीथेऽष्टापदसञके हर्षतः संस्थापिता मेदिनीनाथेन भरतेन स्वस्तिनिधयः सर्वेऽपि तीर्थेश्वराः । अस्माकं प्रणतानां भक्तिभरतः पापोल्लता मूलत उन्मूल्य ददतु म महिमावन्तो वरं मङ्गलम् ॥२३०॥]