________________
३५८
श्रीअजितप्रभुचरितम् सर्गः-५
जपेन्दु-हेमाञ्जन-नीलरत्न
तुल्याङ्गभासो विजयध्वमीशाः ! ॥२२२॥ संस्कृतम्।। दुद्दप्परागाइमहागइंदघडाविणिग्घायणकेसरीणं । नमोऽत्थु संसारसमुद्दपारंगयाण तुम्हाण तिलोगनाहा ! ॥२२३।। प्राकृतम् ॥ [दुर्दर्परागादिमहागजेन्द्रघटाविनिर्घातनकेसरिभ्यः । नमोऽस्तु संसारसमुद्रपारङ्गतेभ्यो युष्मभ्यं त्रिलोकनाथा: ! ॥२२३॥] भीदाण भीमादु भवादु [णा]धा !, तुम्हं पय य्येव गदी नराणं । घोरंधयारेण विबो(मो)हिदाणं, सुय्यं विणा किं सरणं भवेज्जा ? ॥२२४॥
॥शौरसेनी ॥ [भीतानां भीमाद् भवाद् ना[था] !, युष्माकं पदमेव गतिर्नराणाम् । घोरान्धकारेण विमोहितानां,सूर्यं विना किं शरणं भवेत् ?॥२२४॥] ये तुम्ह दाशा नणु ताण दाशी, शुलाशुलेशाण शिली यिणेशा ! । ये पुज्ञशुञा पुण वो न दाशा, गश्चंति शच्चा हवि दाशदं ते ॥२२५॥
। मागधी ॥ [ये युष्माकं दासा ननु तेषां दासी,
सुरासुरेशानां श्रीजिनेशाः !। ये पुण्यशून्याः पुनर्वो न दासा,
गच्छन्ति सत्त्वा झटिति दासतां ते ॥२२५॥] तेसिं कतत्थं खलु जीवितव्वं, धञा य ते तान सिवं न तूरे । येहिं तुमानं समयो कतावि, मुचिय्यते [नो] निजमानसातो ॥२२६॥
॥पैशाचिकी ॥ [तेषां कृतार्थं खलु जीवितव्यं, धन्याश्च ते तेषां(भ्यः) शिवं न दूरे । यैर्युष्माकं समयः कदाऽपि, मुच्यते नो निजमानसात् ॥२२६॥]