SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ ३५४ श्रीअजितप्रभुचरितम् सर्गः-५ नवे वयसि तं खड्गधारातीव्रव्रतं मुनिम् । वीक्ष्योल्लसितरोमाञ्चस्मेरास्यो नृपभूरभूत् ।।१८३।। नत्वा च तं लसत्प्रीतिरपृच्छद्भगवन् ! दृशौ । त्वयि दृष्टेऽपि पीयूषपूरिते इव मे कथम् ? ॥१८४।। ततो मुनिवरोऽजल्पद्, 'वरुणाह्नः पुरा भवान् । दुःशीलकान्तासम्पर्काल्लेभे नानाविडम्बनाः ॥१८५।। तदा च वीरकाख्यः पल्लीशस्त[त्त्वं] त्वदाननात् । ज्ञात्वा त्वां पल्लिमुत्तार्य, स्वास्त्रमामोट्य निर्ययौ ॥१८६।। भवोद्विग्नोऽचिन्तयं च, स्त्रीषु पापास्विमासु धिक् । धृतरागा विरागाः स्युः, शर्महेतौ शिवश्रियि ॥१८७॥ स्त्रीषु रक्ता नराः प्रायो, नोद्यच्छन्ते सुकर्मसु । गणयन्ति [क]लङ्क न, दुर्गतेनैव बिभ्यति ॥१८८॥ न शृण्वन्ति गुरुगिरस्त्यजन्त्युपशमश्रियम् । किं बहूक्त्या ? प्रवर्त्तन्ते, सर्वतोऽवद्यकर्मसु ॥१८९।। इति ध्यायन् भृशं स्त्री-श्री-स्वजनादिषु निःस्पृहः । धर्मघोषाद् गुरोः प्राप्य, प्रव्रज्यां द्यां समासदम् ॥१९०॥ च्युत्वा च पुण्डरीकिण्यां, पुर्यामत्रैव भारते । नाम्ना पुरन्दरदत्त, इन्द्रदत्तात्मजोऽभवम् ॥१९१॥ अन्यदा यौवनं प्राप्तो, मुनेर्ऋषभसेनतः । श्रुतपूर्वभवोऽगृहं,परिव्रज्यां विरागवान् ॥१९२।।
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy