________________
३३५
चक्रिसुतोत्पत्तिवर्णनम् धात्र्यस्तान् वर्द्धयामासुरर्थानिव नयश्रियः । गुणानिव गुरोः शिक्षा, आप: कोरस्करानिव ॥४५७।। तज्जह्ववाद्यभिधाः क्रमेण कलयामासुः कलाकौशलं, तारुण्यं बिभराम्बभूवुरमलं, लावण्यपाथोधयः । चेतश्चक्रभृतः सितांशुविशदैरानन्दयन्तो गुणैरुद्यानादिषु रेमिरे च सततं, नानाविधैः खेलनैः ॥४५८॥
[शार्दूलविक्रीडितम्] इति श्रीपद्मप्रभाचार्यचरणराजीवचञ्चरीकश्रीदेवानन्दसूरिविरचिते श्रीअजितप्रभुचरिते आनन्दाङ्के महाकाव्ये सगरचक्रिदिग्विजय
धनमित्रदृष्टान्त-चक्रिपूर्वभवोपेतप्रभुदेशना-चक्रिसुतोत्पत्तिवर्णनो नाम चतुर्थः सर्गः ॥ ग्रं. ४५९ अ. १२ ॥ आदितः ३४२४ अ. १ ॥
१. वृक्षान् ।