________________
श्रीअजितप्रभुचरितम् सर्गः ४
३३४
तदन्तरे च पञ्चाशद्योजनाऽऽभोगवान् महान् । योजनानि नव प्रांशुस्त्रिकूटाद्रिः सुदुर्गमः ॥४४७|| तयोर्ध्वं स्फारस
श्ल
- मन्दिर-तोरणा ।
लङ्केति नाम्ना नगरी, कारिताऽस्ति मयाऽधुना ॥ ४४८ ॥ तथा षड्योजन भूमिमध्यं गत्वा चिरन्तनी । शुद्धस्फटिकवप्राङ्का, रत्नौक: सुन्दरान्तरा ॥४४९॥ पुरी मम तुरीयांशयुग्योजनशतप्रमा । नाम्ना पाताललङ्केति, विद्यते देवदुर्गमा ||४५०॥ युग्मम् ॥ तत्पुरीद्वयमादाय, वत्स ! तत्र नृपो भव । लाह्यमुं च महा[हा] रं, माणिक्यैर्नवभिः कृतम् ॥४५१ ॥ सप्रमोदमिदं भीम, उक्त्वा तं हारमुज्ज्वलम् । पूर्णमेघात्मजायाऽदाद्, राक्षस्या विद्यया सह ||४५२॥ नत्वा प्रभुं तदैव द्रागुत्थितो मेघवाहनः । राक्षसद्वीपमागत्य, राजाऽभूल्लङ्कयोस्तयोः ॥४५३॥ रक्षोद्वीपस्य यत् स्वाम्यं यद्विद्याऽपि च राक्षसी । रक्षोवंश इति ख्यातिं तत्तद्वंशस्तदाद्यगात् ॥४५४ ॥ प्रभुं नत्वाऽथ देवेन्द्र-नरेन्द्राद्या मुदुद्धुराः । स्वस्वास्पदं ययुः स्वामी, व्यहार्षीच्चान्यतस्ततः ॥ ४५५ ॥
,
चक्रिणोऽथ चतुःषष्टिसहस्त्रया हरिणीदृशाम् । क्री[ड] तो जज्ञिरे षष्टिसहस्रप्रमिताः सुताः ॥ ४५६ ॥
१. प्राकारः ।