________________
६
श्रीअजितप्रभुचरितम् सर्गः - १
सच्चकोरसुंधाभानुर्गुणमाणिक्यरोहणः ।
तस्य भूपस्य समभूद्राज्यचिन्ताविधायकः ॥४८॥ त्रिभिर्विशेषकम् ॥
शृङ्गारमञ्जरीकुक्षिशुक्तिमुक्तामणिः सुतः ।
हरिवाहननामाऽभूत्, सद्गुणस्तस्य भूपतेः ॥४९॥
अन्येद्युर्नरशार्दूलः, कृतप्राभातिकक्रियः । सुधर्मासुषमाखर्वगर्वसर्वस्वजित्वरे ॥५०॥
सदसि प्रोल्लसद्रत्नप्रभापूर्णककुम्मुखम् । सिंहासनमलञ्चक्रे, पूर्वाद्रिमिव भास्करः ॥ ५१॥ युग्मम् ॥
सुधादीधितिसङ्काशस्फुरदातपवारणः ।
क्वणत्कङ्कणवारस्त्रीचाल्यमानोरुचामरः ॥५२॥
प्रतापतापितारातिमण्डलैर्मण्डलेश्वरैः ।
अनेकैर्भक्तिसम्भारान्नतपादाम्बुजद्वयः ॥ ५३ ॥
नीतिव्रततिपाथोदैर्धृतामोदैर्नियोगिभिः ।
चकोरैरिव पेपीयमानवक्त्रेन्दुदीधितिः ॥५४॥
अध:कृतधनाधीशैर्बहुभिर्व्यवहारिभिः । रत्नालङ्काररम्याङ्गैः, परितः परिवारितः ॥५५॥ विद्यावारिधिवातापिविपक्षैः क्षतसंशयैः । मेधाविभिः सुधाप्रख्यगीर्भिरानन्दितश्रुतिः ||५६||
प्रत्यक्षो वासव इव, विशामीशो मनांसि न । केषां प्रमोदयामास, वाससद्म जयश्रियः ? ॥ ५७|| षड्भिः कुलकम् ॥
१. चन्द्रः । २. विद्यासागरपाने अगस्तिसदृशैः ।