________________
सगरचक्रिणः षट्खण्डसाधनम्
३११
मुदा प्रदक्षिणीकृत्य, पूर्वसोपानवर्त्मना । अधिरुरोह पूर्वादिमिव राजीविनीवरः ।।२१७|| युग्मम् ॥ पूर्वाशाभिमुखस्तत्र, निविष्टः सिंहविष्टरे । गिरिप्रस्थे मृगारातिरिव राजा रराज सः ॥२१८॥ द्वात्रिंशत्सहस्रसङ्ख्या, माणिक्यमुकुटोद्धराः । भूपा आरुरुहुः पीठमुदक्सोपानवर्त्मना ॥२१९॥ चक्रिणो नातिदूरेऽस्थुः, स्वस्वभद्रासनेषु ते । रचिताञ्जलयः सामानिका इव बिंडौजसः ॥२२०॥ सेनानाथो गृहपतिः, पुरोधा वर्द्धकिः परे । श्रेष्ठ्याद्याश्चाभजन् पीठं, याम्यसोपानवर्त्मना ॥२२१॥ अथ क्षणे शुभे देवा, अभ्यषिञ्चन् महीश्वरम् । रात्र-राजत-सौवर्णकुम्भस्थैस्तीर्थवारिभिः ॥२२२।। ततः क्षोणीश्वरैः सेनापति-श्रेष्ठिमुखैरपि । अभिषेको महीनेतुर्निर्ममे निर्मलोदकैः ॥२२३।। राज्ञो[ऽङ्ग] गन्धकाषाय्योन्मृज्य गोशीर्षचन्दनैः । व्यलिम्पन्त महाभक्तिभासुरास्त्रिदशादयः ॥२२४।। ततस्तैरुपनीतानि, सादरं सगरो नृपः । पर्यधाद्दिव्यवासांसि, रत्नालङ्करणानि च ॥२२५।। मङ्गल्या सुमनोमाला, नृपस्योरसि निर्जरैः । निहिता रुरुचे पुण्यमाला मूर्तिमती किल ॥२२६॥ १. सूर्यः । २. इन्द्रस्य । ३. शुशुभे ।