________________
४
श्री अजितप्रभुचरितम् सर्गः - १
तत्र सीतामहानद्या, याम्यकूलानुकूल्यकृत् । विजयो वत्सनामाऽस्ति विजयी सर्वसम्पदा ||२७|| अखण्डप्रवर श्रीको, भूमीमण्डलमण्डनम् । रक्ता-रक्तवतीकुल्यावैताढ्यैः स षडंशभाक् ॥२८॥ वैताढ्योत्तरदिग्वर्त्तिमध्यखण्डकृतस्थितिः ।
सीमन्त इव भूवध्वाः, सुसीमा नाम तत्र पूः ॥ २९॥ तज्ज्ञविज्ञातमहिममुक्तारोपमनोहराः । निर्भाग्यैर्दुर्लभा यत्र, विहारा हारवद्धिताः ||३०||
श्रीसङ्गोल्लासिसौभाग्येनाऽभिभूतपितामहाः । यत्रानेके कलाकेलिजनकाः पुरुषोत्तमाः ||३१|| यत्र सद्गुरुजीमूते, देशनामृतवर्षिणि । वृषपोषकृतोत्साहा, भव्याः समयवेदिनः ॥३२॥ ऊपिरे सम्मदोत्कर्षाद्वित्तबीजं सुनिर्मलम् । अनुत्तरफलावाप्त्यै, विपुले क्षेत्रसप्तके ||३३|| युग्मम् ॥ विशुद्धविलसद्रलगुरुगो भरसङ्गिभिः । यदावासैः सदा दोषोदयः क्षयमनीयत ||३४|| विलासार्थोल्लसन्नैकमूर्त्तिः किं सप्रियः स्मरः । इत्याशशङ्के यत्र स्त्रीपुंसवर्गो विशारदैः ॥३५॥ तत्र सुत्रामतुल्यज्ञः, सदसज्ज्ञानकोविदः । विदितः शुशुभे भूमिविभुर्विमलवाहनः || ३६ || न्याये नियोजयन्नित्यमन्यायाद्विनिवारयन् ।
वत्सलः पारयामास, स्वप्रजा इव स प्रजाः ||३७||