________________
सझेपतो भवत्रयवर्णनम्
अतश्चाहं स्फुरद्भक्तिव्यक्तशक्तिर्जडोऽपि सन् । अनादिभवसम्बद्धतीव्रर्तृष्णापनुत्तये ॥१७॥ अजितस्याहंतः क्रूरैरजितस्यान्तरारिभिः । वृत्तपीयूषसरसी, लसन्नवरसां श्रये ॥१८॥ युग्मम् ॥ जम्बूद्वीपविदेहस्थवत्साख्यविजयेऽभवत् । सुसीमायां पुरि क्षमापो, नाम्ना विमलवाहनः ॥१९॥ सोऽरिन्दमगुरोर्लब्ध्वा, दीक्षां विजयसझके । अनुत्तरविमानेऽभूत्, सुरः प्रवरदीप्तिभूः ॥२०॥ ततश्च्युत्वा विनीतायां, जितशत्रुमहीभुजः । विजयाकुक्षिभूः पुत्रो, भूत्वाऽर्हन् सिद्धिमीयिवान् ॥२१॥ इति सङ्क्षपतः प्रोक्तं, भवत्रयमयं प्रभोः । अजितस्याहतो वृत्तं, श्रूयतामथ विस्तरात् ॥२२॥ सर्वद्वीपाब्धिभिर्विष्वक्, परीतोऽनुचरैरिव । राजेव वर्यवृत्तश्रीर्जम्बूद्वीपो विराजते ॥२३॥ यः सुरान् स्वर्गिरिव्याजादूर्ध्वबाहुर्वदत्यदः ।। "दिवं पुण्यक्षयकरी, श्रित्वा मा धात भोः ! स्मयम् ॥२४॥ नेक्षध्वे किममी भव्या, मां श्रिताः सुकृतादृताः । इहामुत्रापि युष्माकं, सेव्यतामाश्रयन्त्यहो' ॥२५॥ युग्मम् ॥ अस्ति तत्राऽविरहितमर्हच्चक्रयर्द्धचक्रिभिः । वर्षं महाविदेहाख्यं, द्वात्रिंशद्विजयान्वितम् ॥२६।।
१. तृष्णापनयनाय । २. दासताम् ।