________________
सगरचक्रिणः षटखण्डसाधनम्
गन्धैर्वस्त्रैरलङ्कारैरप्यर्चित्वा पुरोऽलिखत् ।। मङ्गलान्यष्ट सोऽष्टानामादित्सुः ककुभां श्रियः ॥९॥ पञ्चवर्णैः प्रसूनैश्चोपहारं पुरतोऽकरोत् । घनसारा-ऽगरुसारमधाक्षीद् धूपमप्यथ ॥१०॥ ततः प्रदक्षिणीकृत्य, त्रिः किञ्चिदपसृत्य च । प्रणनाम नृपश्चक्रं, पञ्चाङ्गस्पृष्टभूतलः ॥११॥ शस्त्रौकसि कृतावासोऽष्टाऽहानि विविधान् महान् । चक्री प्रावीवृतच्चक्रपूजाबद्धमतिः कृती ॥१२॥ ततः सौधं समागत्याऽऽहूतसामन्तमण्डलः । शुभेऽह्नि विहितस्नानो, धृताद्भुतोत्तमांशुकः ॥१३॥ स्वच्छचन्दनक्लृप्ताङ्गरागोऽलङ्कारबन्धुरः । आरुरोहेभरत्नं दिग्यात्रायै [ख]ड्गरत्नभृत् ॥१४॥ युग्मम् ॥ दण्डरत्नकरो वाजिरत्नारूढो नृपाग्रतः । चचाल रत्नं सेनानीढेिषां यम इवाऽङ्गवान् ॥१५॥ पुरोधाः सकलारिष्टकाष्ठोच्चयहुताशनः । समस्तध्वजिनीभोज्यदानशक्तो गृहाधिपः ॥१६।। सद्यः पुरादिनिर्माणप्रभविष्णुश्च वर्द्धकिः । विस्तारि[णी] करस्पर्शा[द्], रत्ने च च्छत्र-चर्मणी ॥१७॥ रत्ने च मणि-कौकिण्यौ, ध्वान्तविध्वंसनक्षमे । ऋद्धिमन्तःपुरं चापि, चक्रिणाऽमा प्रतस्थिरे ॥१८॥ विशेषकम् ॥ १. सेना । २. पु. प्रे. बहुलतया 'काकणी' इति पाठः ।