________________
चतुर्थः सर्गः इतश्चाऽऽविरभूद् व्योमस्थितं मार्तण्डबिम्बरुक् । सुदर्शनाभिधं चक्रं, सगरस्याऽस्त्रमन्दिरे ॥१॥ नानारत्नमयं नान्दीघोषयुक् स्रक्चयार्चितम् । तन्निरीक्ष्याऽऽयुधागाराध्यक्षोऽनंसीत् प्रमोदतः ॥२॥ ततश्च त्वरितं गत्वा, सगराय निवेदयन् । तदङ्गलग्नाऽलङ्कारानवापत् पारितोषिके ॥३॥ सगरोऽथ द्रुतं त्यक्तसिंहविष्टरपादुकः । पदानि कतिचिच्चक्रदिशि दत्त्वा ननाम तत् ॥४॥ ततश्च पावनै रैर्विहितस्नानमङ्गलः । सारनेपथ्यभृत् पद्भ्यामचलच्चक्रमचितुम् ॥५॥ ससम्भ्रमैर्महीपालैः, पादचारिभिरन्वितः । प्राप्याऽस्त्रागारमालोकमात्रे चक्रं ननाम सः ॥६॥ रोमहस्तेन मार्जित्वा, सौवर्णकलसाहितैः । पयोभिः स्नपयामास, पवित्रैस्तन्महीपतिः ॥७॥ चन्दनस्थासकांस्तत्र, स्थापयित्वा च भक्तितः । सुमनोदामभिर्वथैश्चित्रां पूजां विनिर्ममे ॥८॥ १. प्रमार्जनसाधनविशेषेण । २. 'थापा' इति भाषायाम् ।