SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ २८७ गणभृद्देशनादि विभोः खेदच्छिदा शिष्यगुणदीप्तिस्तथा क्रमः । प्रत्ययश्च द्वयोरेते, गणभृद्देशनागुणाः ॥६८८॥ ततो द्वितीयपौरुष्यां, पूर्णायां गणभृद्वरे । देशनाविरते नाथं, नत्वोत्तस्थुः सभासदः ॥६८९॥ सुरा नन्दीश्वरे नित्यार्हतामष्टाह्निकोत्सवम् । विधाय विधिवत् प्रापुस्तुष्टा निजनिजास्पदम् ॥६९०॥ प्रणम्य जगतामीशं, सगरश्चक्रवर्त्यपि । साकेतं नगरं प्राप, नूनसाधुगुणान् स्मरन् ॥६९१॥ महायक्षाभिधो यक्षो, गजयानश्चतुर्मुखः । श्यामो भक्तोऽजितेशस्याऽभूत्तस्याऽष्टौ पुनर्भुजाः ॥६९२॥ वरदो मुंगरी सौक्षस्रक् पांशी चेति दक्षिणाः । वामाः सबीजपूरोऽभीप्रदोऽङ्कुशी संशक्तिकः ॥६९३॥ वरदं पाशयुक्तं च, बिभ्राणा दक्षिणी भुजौ । वामौ पुनर्बीजपूरा-ऽङ्कुशयुक्तौ सुवर्णरुक् ॥६९४।। नाम्नाऽजितबलादेवी, लोहासनसमाश्रिता । पार्श्वेऽस्थादजितेशस्य, [भक्ता शासनदेवता] ॥६९५॥ [युग्मम्] [काया निरामया रम्या, स्वेदा-ऽऽमय-मलोज्झिता । पद्मसुगन्धवान् श्वासो, दुग्धवद् रुधिरामिषम्] ॥६९६।। [आहार-नीहारविधिश्चर्मचक्षुरगोचरः ।] [च]त्वारोऽमी अतिशयाः, सहोत्था ज[ग]दीशितुः ।।६९७||[युग्मम्] १. 'सबीजपूरा भामप्रदंकुशि' इति पु. प्रे. । २. सहजन्मानः ।
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy