SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ २८२ श्रीअजितप्रभुचरितम् सर्गः - ३ खचारिषु द्वादश च, निरये पञ्चविंशतिः । षड्विंशतिस्तु देवेषु नरेषु द्वादशैव च ॥ ६३८ ॥ कोट्येका सप्तनवतिर्लक्षाः सार्द्धा इदं जिनैः । सर्वाग्रे कुलकोटीनां सङ्ख्यानं समुदाहृतम् ॥६३९॥ इत्थं बहुविधा योनी:, कुलानि च शरीरभृत् । एकैकेऽनेकशोऽभ्राम्यत्, प्रत्येकं संसृताविह ॥ ६४०|| इत्थं भ्राम्यन् भवी कश्चित्, क्लृप्तदुष्कर्मसन्ततिः । सत्क्षेत्र-सत्कुला-ऽऽरोग्योपेतं नृजनुराप्नुयात् ॥ ६४१॥ प्राप्तेऽपि तत्र न भवेद् गुरुप्राप्तिर्भवेच्च चेत् । श्रुतिस्तथापि दुष्प्रापा, तरी: संसारवारिधेः ॥ ६४२॥ तस्यां सत्यामपि श्रद्धोल्लसेत् कस्यचिदेव हि । तत्प्राप्तावपि वीर्यं तु, दुर्लभं धर्मगोचरम् ||६४३| धर्मो हि सङ्गनिर्मुक्तैर्भोगतृष्णाविवर्जितैः । आराद्धुं शक्यते धीरैर्नेतरैः कातरैर्जनैः ||६४४ || तृष्णैव देहिनां धर्मविघ्नकृद्दुःखदायिनी । शत्रुरूपा न कुत्रापि, जन्मन्येषा व्यलीय ॥ ६४५।। स्वर्गभोगैरपि चिरं भुक्तैरच्छेदि या न हि । छिद्यतेऽङ्गारकृद्वत् सा, मर्त्यभोगैः किमङ्गिनाम् ? ॥६४६|| तथाहि कश्चिदङ्गारकारकोऽम्बुदृतिं गृहात् । गृहीत्वाऽगान्निदाघे तु क्षीणवारिणि कानने ॥ ६४७॥
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy