________________
२७६
श्रीअजितप्रभुचरितम् सर्गः-३ ज्ञानदर्शनचारित्रस्वामितां ब्रुवती विभोः । छत्रत्रयी तदूर्ध्वं तैर्विचक्रे वक्रतोज्झितैः ॥५७९॥ कृत्यं यदन्यदप्यत्र, चामरप्रभृति क्षणात् । चक्रुस्तद् व्यन्तराः स्वामिभक्तिव्यक्ततमोद्यमाः ॥५८०।। एवं समवसरणे, निर्मिते निरैर्जवात् । सुरा-ऽसुर-नृभिर्हर्षकोलाहलकलैर्वृतः ॥५८१॥ सुरसञ्चारितस्वर्णाऽरविन्दनवके क्रमौ । क्रमेण स्थापयन् पूर्वद्वाराऽविक्षज्जगत्पतिः ॥५८२॥ युग्मम् ॥ प्रदक्षिणितचैत्यद्रुः, प्राङ्मुखः सिंहविष्टरे । न्यषीददथ तीर्थाय, नम इत्युक्तगीर्जिनः ॥५८३।। स्वामिनः प्रतिरूपाणि, परस्मिन् दिक्त्रये क्षणात् । त्रीणि सिंहासनस्थानि, विचक्रुर्व्यन्तरामराः ॥५८४॥ सुराः सर्वेऽङ्गष्ठमात्रमपि रूपं विभोः क्षमाः । न विकर्तुं किन्तु तत्र, जयति प्रभुवैभवम् ॥५८५।। किङ्कणीजालवाचालः, पुरो धर्मध्वजः प्रभोः । स्वर्णाम्भोजस्थितं धर्मचक्रं च विलसद्युति ॥५८६॥ गभस्तिमण्डलाकारं, पृष्ठे भामण्डलं तथा । दिवि दुन्दुभिनादश्च, प्रादुरासन् सपद्यपि ॥५८७॥ युग्मम् ॥ प्राग्द्वारा रत्नवप्रस्य, मध्यमासाद्य तीर्थपम् । साधु-वैमानिकी-साध्व्यो नेमुर्दत्तप्रदक्षिणाः ॥५८८॥