________________
देवनिर्मितसमवसरणस्य स्वरूपम्
२७५
शालभञ्जी-ध्वज-च्छत्र-मकरप्रकरान्विताः । मङ्गल्याष्टकवर्यास्ते, तोरणा रेजिरेतराम् ॥५६९।। ससृजुस्तस्य भूपीठस्योद्धर्वं वैमानिकामराः । रत्नवप्रं मणिमयैः, कपिशीविराजितम् ॥५७०।। परितस्तं द्वितीयं तु, वप्रं ज्योतिष्कनाकिनः । चक्रुः स्वर्णमयं रत्नकपिशीर्षालिमालिनम् ॥५७१।। बहिस्ततोऽपि भवनवासिनः शुद्धमानसाः । वप्रं रूप्यमयं स्वर्णकपिशीर्षवरं व्यधुः ॥५७२॥ वप्रे वप्रे च चत्वारि, द्वाराणि प्रवितेनिरे । नीलाश्मदलनिर्माणतोरणानि सुरोत्तमैः ॥५७३॥ प्रतिद्वारं धूपघटीनिर्यभूमावलिच्छलात् । पलायामास पापौघो, धर्मेशाद् भीतिमानिव ॥५७४॥ द्वारे द्वारे सुवर्णाब्जशालिनी निर्मलाम्बुभृत् । मानसस्येव सोदर्या, वर्या पुष्करिणी व्यभात् ॥५७५।। मध्ये सौवर्णवप्रस्य, प्रभुविश्रान्तिहेतवे । देवच्छन्दं घुसद्मानः, पूर्वोदीच्यां दिशि व्यधुः ॥५७६।। रत्नप्राकारमध्येऽथ, व्यन्तरैश्चैत्यपादपः । चतुःपञ्चाशदिष्वासशतोच्छायो विनिर्ममे ॥५७७।। तस्याधो विविधै रत्नैः, पीठं बद्ध्वा च ते सुराः । देवच्छन्दगतं सिंहविष्टरं प्राङ्मुखं व्यधुः ॥५७८॥