________________
॥ अर्हम् ॥
॥ श्रीभीलडीयाजीपार्श्वनाथाय नमः ॥ ॥ श्रीभद्र-विलास-ॐकार-अरविन्द-यशोविजय-मुनिचन्द्रसूरिगुरुभ्यो नमः ॥
श्रीदेवानन्दसूरिरचितम् श्रीअजितप्रभुचरितम्
प्रथमः सर्गः
[शिवमार्गोपदेष्टारं, ज्ञातारं विश्ववस्तुनः । श्रीशत्रुञ्जयतीर्थेशमादिनाथं नमाम्यहम् ॥१॥ सर्वकर्मारयो येन, विजिता आत्मशक्तितः । अन्तर्वैरिजयार्थं तमजितं सततं श्रये ॥२॥ स्वमांसदानतः पारापतस्य रक्षको हि यः । स श्रीशान्तिजिनो भूयादमन्दानन्दहेतवे ॥३॥ सिद्धियोषातिसक्तेन, येन राजीमती मुदा । त्यक्ता सोऽरिष्टनेमिःग्, भूयाद् वोऽरिष्टनाशनः ॥४॥ अचिन्त्यमहिमाशाली, यः कल्पद्रुसमः कलौ । स श्रीपाॉ मनोऽभीष्टं, ददातु भविनां सदा ॥५॥ यदंहिस्पर्शहर्षेण, मन्ये मेरुः प्रनृत्तवान् । श्रीमान् स श्रीमहावीरः, श्रेयसेऽस्तु भवे भवे ॥६॥
१. इदं तु ध्येयम्- अस्य 'श्रीअजितप्रभुचरितस्य' एकोऽपि हस्तलिखित आदर्शः प्राप्तो नास्ति, केवलम् आगमप्रभाकरमुनिपुण्यविजयजीसज्जीकृतमुद्रणार्हप्रतिः (पु.प्रे. = पुण्यविजयप्रेसकोपि इति सङ्केतिता) प्राप्ता, अस्याः प्रथमं पत्रं न प्राप्यते, अतः १ तः १४ मिताः श्लोका अपि न लब्धाः, एते १-१४ श्लोका अस्माभी रचिता अत्र [ ] कोष्ठके प्रदर्शिताः संपा. ।