________________
२
पृष्ठाङ्कः
३६६ ३६७
३६८
३६९
३७६
३७९
३८१ ३८३ ३८४
३९५
३९८
४००
विषयः अमात्य-सैन्या-ऽन्तःपुरस्त्रीणां विलपनम् अयोध्यां प्रति प्रस्थानम् मुमूर्पूणाममात्यादीनां द्विजेन प्रतिबोधनम् । स्वपुत्रमृत्युमिषाद् द्विजन्मना सगरप्रतिबोधनम् सगरस्य विलापः द्विजेन सगरस्याऽऽश्वासनम् गङ्गाप्रवाहस्खलनाय भगीरथस्य गमनम् भगीरथस्य अयोध्यां प्रति गमनम् कृतकर्मविपाके वसुमतीकथा गिरा कृतकर्मविपाके अशोकश्रीकथा जन्वादिसगरपुत्राणां भगीरथस्य च पूर्वभवाः भगीरथस्य विनीतायामागमनं राज्याभिषेकश्च श्रीअजितप्रभोः सहस्राम्रवणे समागमनम् । श्रीअजितेशस्य पञ्चेन्द्रियदुर्विपाकसूचककथापञ्चकमयदेशना श्रवणेन्द्रियासक्तौ सुभद्राकथा चक्षुरिन्द्रियासक्तौ लोलाक्षकथा सामुद्रिकशास्त्रम् घ्राणेन्द्रियासक्तौ गन्धप्रियकथा रसनेन्द्रियासक्तौ रसलोलकथा स्पर्शनेन्द्रियासक्तौ सुकुमालिकानृपकथा सगरचक्रिणः प्रव्रज्या सगरराजर्षेः केवलज्ञानप्राप्तिः
सप्तमः सर्गः कौशाम्बीनगरे प्रभोः समवसरणम् दृढसम्यक्त्वे सुलक्षणा-शुद्धभट्टयोः कथा सम्यक्त्वमाहात्म्ये अमरदत्तभार्याकथानकम्
४०० ४०१
४०२
४०६
४०६ ४२५ ४२८
४३५
४३९
४४१
४४२ ४४३
४५०