________________
२६५
श्रीअजितजिनप्रव्रज्यामहोत्सवः मूर्तं शुक्लध्यानमिव, श्वेतमातपवारणम् । विरराज प्रभोर्मूनि, मुक्तास्रक्श्रेणिसुन्दरम् ॥४८९।। नराः सहस्रमुद्दामसारशृङ्गारशालिनः । कुलजाः क्षमापनिर्देशादूहुः प्राक् शिबिकामिमाम् ॥४९०॥ ततः सुरा-ऽसुराधीशा, अहम्पूर्विकयाऽऽकुलाः । उदस्यन्ति स्म तां चञ्चच्चलद्भूषणभासिनः ॥४९१।। भुवनत्रितयस्यापि, मङ्गलोच्चयदायिनः । पुरस्तात् स्वामि[नो]ऽचालीत्, प्रवरं मङ्गलाष्टकम् ॥४९२।। पुरोऽभवंस्ततः सुस्त्रीवर्गेण शिरसा धृताः । भृङ्गारपूर्णकुम्भादिसमूहाः प्रीतिदायिनः ॥४९३।। वैजयन्त्यः पुरो मन्दमरुत्कम्प्राञ्चला बभुः । वीजयन्त्य इव स्वामिभक्त्या [भ]वदवादितान् ॥४९४।। गजा-ऽश्व-रथ-पत्तीनामनीकैर्जगतां पतिः । पर्यवियत शीतांशुरिव तारैः समन्ततः ॥४९५॥ अभ्रंलिहः पञ्चवर्णैर्वृतोऽनेकैच्[लद्] ध्वजैः । छत्रातिछत्ररचनाऽऽविर्भूताऽद्भुतचारिमा ॥४९६।। रत्नकिङ्कणिनिक्वाणसम्प्रीणितजनश्रवाः । महेन्द्रध्वजो गीर्वाणैरचाल्यत पुरः प्रभोः ॥४९७|| युग्मम् ॥ पुरोऽनेके नराश्चेलुर्मङ्गल्यशतदर्शिनः । गुणस्तवपरा नर्मचतुरा द्विर्जयारवाः ॥४९८||
१. जयजयारावाः ।