SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ २४८ श्रीअजितप्रभुचरितम् सर्गः-३ श्रीवत्सलाञ्छितोरस्कावुष्णीषोद्भासिमस्तकौ । हेमद्युती समुत्तुङ्गौ, सार्द्धा चापचतुःशतीम् ॥२८८।। आद्यं संस्थानमाद्यं चाश्रितौ संहननं वरम् । सल्लक्षणशतैर्जुष्टौ, तौ दृष्टौ मुदितैर्जनैः ॥२८९॥ युग्मम् ॥ दिने हीनद्युता स्फूर्जत्कलङ्कनेन्दुना कथम् । उपमेयं सदोद्योति, निष्कलङ्कं तयोर्मुखम् ॥२९०।। तयोः कपोलौ रेजाते, रत्नादर्शाविवोज्ज्वलौ । नीलोत्फुल्लदलस्पर्श, विदधाते अक्षिणी पुनः ॥२९१॥ नासिके तिलपुष्पाभे, विद्रुमाभौ रदच्छदौ । श्रवसी तु श्रियो दोले, इव व्यभ्राजतां तयोः ॥२९२।। रेखात्रयाङ्कितः कण्ठस्तयोः कम्बुं व्यडम्बयत् । जिग्यतुर्भुजगाधीशं, पुनः पीनायतौ भुजौ ॥२९३।। स्वर्णशैलिशि]लाकल्पं, व्यभावक्षःस्थलं तयोः । गम्भीरा कूपवन्नाभिर्मध्यं तु पविसोदरम् ॥२९४॥ व्यराजतां तयोरूरू, करीन्द्रकरसन्निभौ । महास्तम्भोपमे जके, स्थलपद्मसमौ क्रमौ ॥२९५।। वागीशेनापि नो वयँ, रूपं निरुपमं तयोः । तस्याऽप्येकरसज्ञत्वात्, क्रमोद्यत्वाच्च वाक्ततेः ॥२९६।। विक्रमादिगुणै रूपेणापि नृष्वखिलेष्वपि । चक्र्युत्कृष्टोऽभवत् कल्पद्रुमः सर्वद्रुमेष्विव ॥२९७।।
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy