________________
दिक्कुमारिकाकृतजन्ममहः
२२७
ताभिस्ततोऽर्हतो जन्ममहाय भरतावनिम् । यियासुभिः समादिष्टा, आभियोगिकनिर्जराः ॥७३॥ क्षणाद् योजनमानानि, विमानानि महोद्यमाः । रत्नधुतिभरापूर्णदिङ्मुखानि व्यकुर्वत ॥७४॥ युग्मम् ॥ तत्र चाऽष्टावधोलोकवास्तव्या दिक्कुमारिकाः । दिव्याङ्गरागनेपथ्यशालिन्यः स्फारकान्तयः ॥७५।। भोगङ्करा भोगवंती, सुभोगा भोगमालिनी । तोयधारा विचित्रा च, पुष्पमालाऽप्यनिन्दिता ॥७६।। प्रत्येकं सामानिकानां, चत्वारिंशन्मितैः शतैः । महत्तराभिर्महद्धिकाभिश्चतसृभिस्तथा ॥७७।। अनीकैः सप्तभिस्तेषां, नाथैरपि च सप्तभिः । सहस्रैरात्मरक्षाणामपि षोडशभिः पुनः ॥७८|| अन्यैश्च व्यन्तरैर्देवैर्देवीभिरपि भूरिभिः । युताः स्वस्वविमानानि, समारुह्य समुत्सुकाः ॥७९॥ वैक्रियसमुद्घातेन, रूपमुत्तरवैक्रियम् । बिभ्राणा देवगत्या द्राग, जिनजन्मोक आययुः ।।८०॥ षड्भिः कुलकम् ॥ तत् त्रिः प्रदक्षिणीकृत्य, विमानैः स्वैः सुभक्तयः । तरस्तानि स्थापयामासुः, पूर्वोदीच्यां हरित्यथ ॥८१॥ प्रविश्य सूतिकागारं, सजिनां जिनमातरम् । त्रिश्च प्रदक्षिणीकृत्य, प्रणत्यैवं बभाषिरे ॥८२॥ १. दिक्कुमारिकाः । २. दिशि ।