________________
श्रीअजितप्रभोर्मातापित्रादि गतेष्विक्ष्वाकुवंश्येषु, तदन्वयविभूषणम् । जज्ञे नाम्ना च धाम्ना च, जितशत्रुर्महीपतिः ॥९॥ युग्मम् ।। स गम्भीरोऽब्धिवत् स्वर्णशैलवत् स्थैर्यराजितः । सिंहवत् पौरुषागारं, ह्लादकोऽभूत् सुधांशुवत् ॥१०॥ बाह्यानरीन् स शस्त्रेण, यथाऽजैषीन्महीपतिः । मात्राधिकेन तेनैव, तथैवाऽभ्यन्तरानपि ॥११॥ रविर्यस्य प्रतापेन, शशाङ्को यशसाऽपि च । स्पर्धी कुर्वनचक्षुष्यः, कलङ्की चाऽभवद् ध्रुवम् ॥१२॥ यो राज्यमदनिर्मुक्तो, विषयैरविडम्बितः । कल्पशाखी सेवकानां, मूतॊ धर्म इवाऽशुभत् ॥१३।। तस्य राज्ञो लघुर्धाता, समभूदलघुर्गुणैः । सुमित्रविजयो नाम, युवराजपदं दधत् ॥१४॥ जितशत्रुनृपस्याऽऽसीदसीमगुणमेदिनी । नामतो विजयादेवी, दयि[ता] दक्षतानिधिः ॥१५।। यस्या अनुत्तरं रूपं, वीक्ष्य तत्सुषमोज्जिताः । मन्ये देव्यो न निद्रान्ति, खेदसम्भृतमानसाः ॥१६॥ यदास्येन पराभूतश्चन्द्रोऽपि क्षीयतेऽनिशम् । जिनानां महतां काचित्, क्षतिर्नेति च वर्द्धते ॥१७॥ यस्याः सलीलया गत्या, मृद्वा वाचा च वारला । हतदर्पभरा नूनं, विपिने सेवते सरः ॥१८॥ तस्याः सर्वान् गुणान् शीलगुणो भृशमशोभयत् । लक्षणानि समग्राणि, सत्त्वमेकमिवाऽङ्गिनाम् ॥१९॥