________________
विमलवाहनमुनेस्तीर्थकृत्कर्मोपार्जनम्
त्रिदशस्तुत्यचारित्रो, दशधा धर्ममुत्तमम् । बिभ्राणः शुभ्रयामा[स], यशसाऽसौ दिशो दश ॥९८२॥
एवं निर्मलचारित्रगुणः सद्गणसंस्तुतः । [समस्तां] पेठिवानेकादशाङ्गीं मुनिपुङ्गवः ॥९८३॥
6
स भक्तोऽर्हत्सु॑ सिद्धेषु, जिनप्रवचने तथा । गुरुषु स्थविरेषूच्चैः, श्रुतभृत्सु तपस्विषु ॥९८४॥ उमयुक्तः सदा ज्ञाने, विधृतोज्ज्वलदर्शनः । विशुद्धविनयो दोषवर्जितावश्यकक्रियः ॥९८५॥
12
निरतीचारसच्छीलव्रतमण्डनमण्डितः ।
13
अप्रमादी क्षणलवप्रभृतावप्यनेहसि ॥ ९८६ ॥
14
तपः परायणो द्रव्यभावत्यागोल्लसन्मतिः ।
17
वैयावृत्त्ये महोत्साहो, 'गुर्वादिषु समाधिकृत् ॥९८७॥
अपूर्वज्ञानसङ्ग्राही, श्रुतभक्तिपवित्रितः ।
२१७
20
प्रभावयन् प्रवचनं, तीर्थकृन्नाम बद्धवान् ॥९८८|| पञ्चभिः कुलकम् ॥ एकावलि - रत्नावलि- कनकावलिनामकैः ।
सिंहनिष्क्रीडिताद्यैश्च तपोभिः कृशयंस्तनुम् ॥९८९ ॥ उपसर्गान् सहमानस्तिर्यग्नसुरनिर्मितान् । स लब्ध्वाऽनेकसल्लब्धीविजहार वसुन्धराम् ॥ ९९०॥ युग्मम् ॥
बुद्ध्वाऽथ स्वायुःपर्यन्तं, कृतसंलेखनाद्वयः । पर्यन्ताराधनामेवं, सोऽकार्षीद् गुरुसाक्षिकम् ॥९९१॥ ज्ञान-दर्शन- चारित्र- तपोवीर्यात्मको मया ।
अत्यचारि य आचारस्तत्र मिथ्याऽस्तु दुष्कृतम् ॥९९२॥