SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ १९७ विमलवाहनभूपस्य प्रव्रज्याग्रहणेच्छा विश्वैकबन्धुना तेनोपदिष्टां बिभ्रतः क्रियाम् । सिद्धान्तमन्त्रजापैकतानाः स्युनिर्विषा ध्रुवम् ॥७७०॥ राजन्नमुं मुनिगिरो, भावार्थं लेशतोऽभ्यधाम् । उक्तानुसारतः शेषं, स्वयं विद्या[द्] विचक्षणः' ॥७७१॥ इति श्रुत्वा विशामीशः, संवेगरससम्भृतः । शिरस्यञ्जलिमायोज्य, प्रोवाच मुनिपुङ्गवम् ॥७७२।। 'सत्यं सत्यमिदं स्वामिन् !, युष्माभिर्विनिवेदितम् । ईदृक्प्रबोधगर्भा गी:, कुतो युष्मान् विना भवेत् ? ॥७७३।। प्रभो ! मोहाहिना तीव्रविषेणाऽनेन निर्भरम् । दष्टा इयच्चिरं किञ्चिन्नाऽचेतिष्म हहा वयम् ॥७७४॥ अधुना तु भवद्वाक्यपीयूषरसपूरतः । उपशान्तविषावेगाश्चेतनां बिभृमो मुने ! ॥७७५॥ निःशेषविषघाताय, तन्मां कारय तां क्रियाम् । वेषं चार्पय तं सर्वदुरितापहृतिक्षमम् ॥७७६।। राज्ये कुमारमारोप्य, जवाद्यावदुपैम्यहम् । तावदत्रैव तिष्ठन्तु, गुरुपादा ! कृपालवः' ॥७७७॥ गुरुय॑गददिच्छाऽसौ, साधु साधु महाशय ! । केनाप्यद्भुतभाग्येन, भाविभद्रस्य तेऽजनि ॥७७८॥ ज्ञाततत्त्वः पुराऽपि प्राग्जन्मसंस्कारतो ह्यसि । हेतुमात्रं गुरूणां तु, देशना ते महात्मनः ॥७७९॥ अर्हत्त्वस्यापि हेतुः स्याद्, दीक्षोपात्ता भवादृशैः । आरामिकविशेषेण, किं नारामः फलर्द्धिभाक् ? ॥७८०॥
SR No.022706
Book TitleAjitrabhu Charitram
Original Sutra AuthorN/A
AuthorDevanandsuri, Vinaypurnashreeji
PublisherOmkarsuri Gyanmandir
Publication Year2017
Total Pages502
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy