________________
गुरुणा स्वीयवृत्तान्तस्वरूपा कथिताऽन्तरङ्गघटना उपयुक्तैर्हिण्डितव्यं, वक्तव्यं निरवद्यकम् । भोक्तव्यं द्वाचत्वारिंशद्दोषमुक्तं सदाऽशनम् ॥७२८॥ पीठाद्यादाननिक्षेपौ, कार्यौ वीक्ष्य प्रमृज्य च । उत्सृज्यं कफमूत्रादि, निर्जन्तुजगतीतले ॥७२९॥ दुश्चिन्ताया मनो वार्यं त्यक्तव्या विकथा अपि । नित्यं गुप्तेन्द्रियैः स्थेयं, तप्यं च विविधं तपः ॥७३०|| विहर्त्तव्यमनियतचारेणैव च सर्वदा ।
त्याज्यो दूरादकल्याणमित्रयोगोऽपि सन्ततम् ॥७३१॥ सङ्गः कुगारुडिकानां, न कर्त्तव्यः कदाचन । सोढव्याः क्षुत्तृषा-शीता - ऽऽतपाद्याश्च परीषहाः ॥७३२||
देव-तिर्यग्-नरोद्भूतैरुपसर्गैरकम्पता ।
धार्या सर्वसहैर्भाव्यं, पृथ्वीवत् सर्वदाऽपि च ॥७३३|| शश्वदस्मिन्ननुष्ठाने, प्रमादपरिवर्जितैः ।
जापो मदुपदिष्टस्य, कार्यो मन्त्रस्य यत्नतः ॥ ७३४||
एवं सर्वा निवर्त्तन्ते, पूर्वोक्ता विषवेदनाः । उन्मीलत्यमला बुद्धिः, किं वदामोऽथवा बहु ? || ७३५ ||
समस्तवेदनामुक्तमुपमापरिवर्जितम् ।
महानन्दसुखमपि प्राप्यते क्रिययाऽनया' ॥७३६ ॥
तस्य गारुडिकस्येदं, वचः कैश्चिन्महीपते ! । निश्चेष्टतां गतैस्तीव्रविषार्त्या नापि शुश्रुवे ||७३७ ॥ यैरश्रावि पुनस्तेष्वप्येके बाढं हसन्ति तत् । अवजानन्ति चान्येऽन्ये, निन्दन्ति क्रूरवृत्तयः ॥७३८॥
१९३