________________
द्वादशभावनावर्णनम्
पञ्चेन्द्रियेषु तिर्यक्षूत्पन्नः शीतातपादिभिः । कशारादिप्रहारैश्च, दुःखमाप्नोति दारुणम् ॥ ११६५॥
जलस्थलखचारीह, पञ्चाक्षः पिशिताशिभिः । दाश-व्याध-शाकुनिकैराहारार्थं निबर्ह्यते ॥११६६॥
मानुषत्वेऽप्यहो ! गर्भे, शैशवे यौवने तथा । वार्द्धकेऽपि च नो सौख्यं चिन्त्यमानं निरीक्ष्यते ॥११६७॥ प्रतिरोमाग्निवर्णाभिः, सूचिभिर्भिन्नभूघनः ।
यद्दुःखं लभते जन्तुस्तद् गर्भेऽष्टगुणं मतम् ॥११६८॥ योनियन्त्राद्विनिष्क्रान्तिक्षणे दुःखं लभेत यत् । तदनन्तगुणं दुःखाद्, गर्भवासभवादपि ॥११६९॥
क्षुधा तृष्णा- गदाक्रान्तः स्वं ज्ञापयितुमक्षमः । शैशवे केवलं रोदित्यम्बाऽऽस्यन्यस्तलोचनः ॥ ११७० ॥ द्रव्यार्जनकृते नानोपायान् कुर्वंश्च यौवने । जहाति हन्त दूरेण कृत्याकृत्यविवेचनम् ॥ ११७१ ॥ केवलं कामिनीवक्त्रविलोकनविलोलधीः । शिक्षां गुरुजनस्याऽपि मन्यते कालकूटवत् ॥ ११७२॥ वार्द्धके क्षीणनिः शेषशक्तिः कम्प्रकरांहिकः । वातभग्नवपुः शोच्यो, बन्धूनामपि जायते ॥ ११७३॥ मालतीकुसुमप्रख्यमूर्द्धजो गलिताङ्गकः । दन्तोज्झिताननो वृद्धो, न धर्मे कुरुते रतिम् ॥११७४॥
''
११५