________________
७८
फलं तु निर्वृतेः पदं, क्षये निखिलकर्मणाम् । नीरन्ध्रानन्तविज्ञानदृष्टिवीर्यसुखात्मकम् ॥७८६॥ मूढाः काङ्क्षन्ति सौख्यानि, न तु तन्वन्ति सत्तपः । नेति चेतन्ति कार्यस्योद्भवो हेतुमृते कुतः ? ॥७८७।।
तप्यमानास्तपस्तीव्रं देहिनो निर्मलाशयाः ।
"
-
श्री अजितप्रभुचरितम् सर्ग: - १
शक्राणामपि सेव्याः स्युर्मानवानां किमुच्यते ? ||७८८||
प्रत्यूहव्यूहमत्युग्रं, व्यपहन्ति समन्ततः ।
शं चाऽऽविष्कुरुते नागकेतोरिव परं तपः ॥ ७८९ ।।
तद्यथा
जम्बूद्वीपेऽस्ति भरतमण्डनं कुण्डिनं पुरम् । अन्तर्बहिश्च पुन्नागैः सुमनःशालिभिः शुभत् ॥७९०॥
,
वणिक् तत्र श्रियां पात्रमभवत् सुन्दराह्वयः । तस्याऽजनिष्ट कालेन, चन्दनो नाम नन्दनः ॥७९१॥
अभङ्गुराऽभाग्यनिधेर्जातमात्रस्य तस्य च । अम्बाऽभूत् सूतिरोगार्त्ता, कालिन्दीसोदराऽतिथिः ॥ ७९२ ॥
बालत्वे मरणं मातुर्वल्लभायाश्च यौवने । वार्द्धके च सुतस्येति, त्रयं स्यात् पक्त्रिमेंऽर्हसि ॥ ७९३।। ववृधे दिवसैरेष, विमात्राऽवमतोऽपि सन् । अरक्षितपदार्थस्य, रक्षिता दैव एव यत् ॥७९४ ||
विमाता दुर्वचोगर्भैस्ताडनैस्तमपीडयत् । प्रायः सपत्नीतनये, वैरभावो विजृम्भते ॥ ७९५ ।। १. 'द्वीपे जम्बूद्वीपे ' इति पु.प्रे. । २. यमाऽतिथिः । ३. पापे ।