________________
५०४. वही, १० / १०६ - १०८ ५०५. एवं विचिन्त्य स्वपुरे गत्वा राज्यं सुते न्यधात् ।
धर्म रत्नाचार्य पार्श्वे प्रव्रज्यामाददे स्वयम् ॥ वही - १० / १११ ५०६. वही, १० / ११२-११३ ५०७. त्रिशपुच. पर्व ७, - १० / ११४ - १२६ ५०८. वही, १० / १२८ - १३४ ।। ५०९. नत्वाथ राममूचाते कुमारौ लवणांकुशौ।
भवादयातिभीतौ स्वः कनीयस्तातमृत्युना ॥ इत्युक्त्वा राममानम्यामृतघोषमुने : पुर । उभौ जगृहतुर्दीक्षा क्रमाच्च शिमीयतु ॥
वही, १० / १३५ - १३८ ५१०. वही, १० / १३९ - १४८ ५११. नीत्वा स्नानग्रहे राम : कदाप्यस्नपयत् स्वयम्।
ततश्च तं स्वहस्तेन विलिलेप विलेपनै : || आनाय्य दिव्यभोज्यानि पूरयित्वा च भोजनम् । कदाचित्तस्य पूरतो मुमोच स्वयमंव च ॥ कदाप्यारोपयदंके निजेडचुम्बच्छिरो मुहुः ॥ कदाप्स्वापयत्तल्पेवाससाच्छादिते स्वयम्॥ कदापि स्वयमाभाष्यं स्वयं स्म प्रतिभाषते ॥ स्वयं संवाहकी भूय ममर्द व कदाचन ॥ इत्यादि चैष्टा विकलाः स्नेहोन्मत्तस्य कुर्वतः ययौ रामस्य षण्मासी विस्मृताशेषकर्मण : ।
वही, १-/१४९ - १५३ .५१२. त्रिशपुच. पर्व ७, १० / १५४ - १७८ ५१३. तत्र शत्रुध्नसुग्रीवविभीषणाविराधितैः ।
अन्येश्च राजभिः सार्ध रामो व्रतमुपाददे ॥ वही - १० / १७९ ..... षोडशा महीभुजां सहस्त्राणि भववैराग्ययोगतः ॥ वही १०।८८०
सप्तत्रिशंत्सहस्त्राणि प्राव्रजन् वरयोषितः ॥ वही - १० / १८१ ५१४. त्रिशपुच. पर्व ७, १०/१८२ - १९२ ५१५. अरण्येडत्रैव चैशिक्षाकाले भिक्षोपलप्स्यते।
तदानीं पारणं कार्यमस्माभिर्नान्यथा पुनः ॥ इत्यभिग्रहभृद्रामो निरपेक्षो वपुष्यपि। परं समाधिमापन्नोडवतस्थे प्रतिमाघरः ॥ वही, १० / २०१-२०२
129