________________
४८७. सीताप्यूचे प्राप्तशुद्धि : प्रवक्ष्यामि पुर्गमिमाम्।
ग्रहं च नान्यथा वत्सापवादो जातु शाम्यति ॥ वही ० ९/१८३ ४८८. भोगा न चेद्देशास्येन तस्थुष्या अपि तद्गृहे।
समक्षं सर्वलोकानां तद्दिव्यं कुरु शुद्धये ॥ वही - ९ / १८५ ४८९. स्मित्वा सीताडप्युवाचैवं विज्ञस्तवत्ताडपरो न हि।।
अज्ञात्वा यो हि मे दोषं त्यागं कुर्या महावने ॥ वही, १/१८६ ४९०. जगाद जानकी दिव्यपंचक स्वीकृतं मया।
विशामि वह्नौ ज्वलिते भक्षयाम्यथ तंडुलान्म तुलां समधिरोहामि तातं कोशं पिबाम्यहम् । गृहाणामि जिह्वया फालं किं तुभ्यं रोचते वद ॥
वही, ९ / १९१ - १९० ४९१. वही, ९/१९० ४९२. त्रिशपुच. पर्व ७, ९/१९६ - २०७ ४९३. हे लोकपाला लोकाश्च सर्वे श्रुणुत यद्यहम।
अन्यमभ्यलषं रामात्तदाग्निर्मां दहत्वयम् ॥ वही - ९/२०९ ४९४. त्रिशपुच. पर्व ७ - ९ / २११ - २२२ ४९५. स्वभावादप्यसद्दोषग्राहिणां पुरवासिनाम्।
छंदानुवृत्त्या त्यकताडसि मया देवि सहस्व तत् ॥ क्षान्तवा सर्व ममेदानी मिदमध्यास्स्व पुष्पकम् म चलस्व वेश्मनि
प्राग्वद्रमस्व सहितामया॥ वही - ९/२२६ - २२८ ४९६. त्रिशपुच. पर्व ७, ९/२२९ - २३० ४९७. इत्युत्वा मैथिली केशानुच्चखान स्वमुष्टिना।
रामस्य चार्पयामास शक्रस्येव जिनेश्वरः ॥ सद्यो मुमूर्छ काकुत्स्थो नोत्तस्थो यावदेष च। तावत्सीता ययौ साधु जय भूषणसंनिधौ ॥ केवली स जयभूषणो मुनिमैथिली विधिवदप्यदीक्षयत् । सुप्रभारव्यगणिनीपरिच्छदे तां चकार च तपः परायणाम् ॥
त्रिशपुच. पर्व ७, ९/२३१ - २३३ ४९८. त्रिशपुच. पर्व ७, - १०/१ - ११ ४९९. वही, १०/१२ - ८७ ५००. एवं मुनिवचः श्रुत्वा संवेगं बहवोययः ॥
तदैव रामसेनानी : कृतांत : प्राव्रजत्पुनः ॥ वही - १०/८८ ५०१. वही, १०/८९-९६ ५०२. वह, १० / ९७ - १०२ ५०३. सद्य संवेगमापन्नाः पितरावनुमान्य ते॥
बहाबलमुनेः पादपदयान्ते जगृहुव्रतम् ॥ वहीं - १० : १०४
128