________________
अनुभाक्ष्यस्वकर्माणि मन्दभाग्या वनेडप्यहम् । नानुरुपं त्वकार्षीस्त्वं विवेकस्य कुलस्य च ॥ यथा खलगिरात्याक्षी : स्वामिन्नेकपदेडपि माम् ॥ तथा मिथ्याद्दशां वाचा मा धर्म जिनभाषितम् ।।
त्रिशपुच. पर्व ७, ८/३२१ - ३२३ ४७३. त्रिशपुच. पर्व ७, ८/३२४ - ३२६ ४७४. वही, ९ / १-१८ ४७५. वही, ९ । २४ - ३३ ४७६. वही, ९ / ३५ - ६२ ४७७. अथांकुशो हसितवोचे ब्रह्मन्न खलु साधु तत्।।
चक्रे रामेण वैदेहीं त्यजता दारुणे वने ॥ त्रिशपुच. पर्व ७, - ९/६९ ४७८. वही, ९ । ६६ - ७४ ४७९. त्रिशपुच. पर्व ७, ९, / ९६ - १०८ ४८०. वही, ९य१०८ - ११९ ४८१. तौ प्रेक्ष्य राम सौमित्री एवमन्योडन्युमूचतुः ।
__ कावप्येतावभिरामौ कुमारौ विद्विषौ च न : ॥ वही - ९ / १२० ४८२. कृतांतोडपि बभाषेऽद : खेदं प्राप्ता ह्यमी हया :।
र्वागं विशिखैर्विद्वाः प्रतियोधेन तेडयुना ॥ तुरंगा न त्वरंतेडमी कशाभिस्ताडिता अपि । रथश्च जर्जरस्तेऽभुदसौ वैर्यस्त्रताडितः ॥ एतौं च मम दोर्दडौ द्विट्कांडाधातजर्जरौ। न हि रश्मिं प्रतोदं वा क्षमौ चालयितुं प्रभो ॥ पदमनाभोडप्यभाषिष्ट ममापि शिथिलायते । धनुश्चित्रस्थितमिव वज्रावर्त न कार्यकृत ॥ अभून्मुशलरत्नं च वैरिनिर्दलनाक्षमम्। कणकंडनमात्राहमेवैतदपि संप्रति। अनेकशोङ्कशीभूतं यद् दुष्टनृपदन्तिनाम्। हलरत्नंतदप्यैतदभूदभूपाटनोचितम्। सदा यक्ष रक्षितानां विपक्षक्षयकारिणाम् ॥
तैषामेव ममास्त्रामणामवस्था केयमागता ॥ वही - ९/१३१-१३७ ४८४. वही, ९ / १३८ - १४८ ४८४. वही, ९ / १४९ - १६७ ४८५. प्रत्यक्षं सर्वलोकानां दिव्यं देवी करोतु सा।
त्रिशपुच. पर्व ७, ९ / १७३. ४८६. त्रिशपुच - पर्व ७, ९/१७४ - १८१
127