________________
५१६. वही, १० / २०३ - २०८ ५१७. त्रिशपुच. पर्व ७, १०/२१०-२२६ ५१८. त्रिशपुच. पर्व ७, १०/२२८ ५१९. माध्स्य शुक्लद्वादश्यां तदायोमेऽन्तिमे निशि। उपपद्यत राम:
केवलज्ञानमुज्ज्वलम् ॥ वही - १० / २२७ ५२०. वही, १० / २२९ - २४४ ५२१. त्रिशपुच. पर्व ७, १० / २४४ - २४६ ५२२. परमाधार्मिका : कुद्वा अग्निकुंडेष तान्ययधुः ॥ वही - १०/२४७
ततः कृष्ट्वा तप्ततैलकुंभ्यां निदधिरे वलात् ॥ १० / २४८ विलीनदेहास्तत्रापि भ्राष्ट्रे चिक्षिपिरे चिरम्।
तडत्तडिति शब्देन स्फुटन्तो दुद्रुवुः पुनः ॥ वही - १० / २४९ ५२३. त्रिशपुच. पर्व ७, १० / २५० - २६० ५२४. वही, १० / २६१. ५२५. उत्पन्ने सति केवले स शरदां पंचाधिकां विंशतिं,
मेदिन्यां भविकान् प्रबोध्य भगवांच्छ्रीराम भट्टारकः । आयुश्य व्यतिलंध्य पंचदश चाब्दानां सहस्रान् कृती, शैलेशी प्रतिपद्य शाश्वतसुखानंदं प्रपेदे पम् ॥ वही, १० / २६२
130