________________
७८४
श्री मल्लिनाथ चरित्र महता विस्तरेणाऽथ, स्फीतसंगतमङ्गलः । देवैर्कोमस्थितैर्वीक्षमाणः कौतुकितेक्षणैः ॥११३०॥ प्रविव्रजिषुभिश्चाऽन्यैर्यथावृद्धपुरस्सरैः । प्रभावत्या समं देव्या, पराभिश्च महीपतिः ॥११३१॥ महान्तमुत्सवं कृत्वा, प्रदक्षिणिततीर्थकृत् । उवाच स्वामिनं भक्त्या, मां तारय भवाम्बुधेः ॥११३२॥ प्रभोः षडपि मित्राणि, परिच्छदयुतान्यथ । बभाषिरे जगन्नाथं, नाथ ! तारय संसृतेः ॥११३३।। अथ श्रीकुम्भभूपालप्रमुखान् नरपुङ्गवान् । प्रभावतीप्रभृतिकाः, पौरनारीरनेकशः ॥११३४।। सामायिकव्रतोच्चारपूर्वं मल्लिजिनेश्वरः । स्वयं प्रव्राजयामास, वासनिक्षेपपूर्वकम् ॥११३५।। षडपि स्वामिमित्राणि, प्रभोः वक्त्राद् प्रवव्रजुः । क्रमाद् केवलमासाद्य, नाथप्राक् शिवगामिनः ॥११३६।। પ્રભાવતી અને અન્યરાણીઓ સહિત કુંભરાજા મહોત્સવપૂર્વક સમવસરણમાં આવ્યા. અને ભગવંતને પ્રદક્ષિણા દઈ ભક્તિપૂર્વક
डेव या 3, "हे भगवन् ! भने संसा२ सारथी तारो ! (११30 थी ११३२)
પછી પરિવાર યુક્ત ભગવંતના છ મિત્રોએ પણ કહ્યું કે, તે नाथ ! अभने ५९ मा संसारथी ५२ उतारो” (११33)
શ્રી કુંભરાજા પ્રમુખ પુરુષોને અને પ્રભાવતી પ્રમુખ પૌરનારીઓને સામાયિકવ્રતોચ્ચારણ પૂર્વક વાસક્ષેપ નાંખી ભગવંતે पोते दीक्षा मापी (११३४-११३५)
ભગવંતના છએ મિત્રો પ્રભુ પાસે દીક્ષા ગ્રહણ કરી કેવલજ્ઞાન