SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ ७१४ श्री मल्लिनाथ चरित्र इतश्च नगरे तत्र, द्यूतकारो धनाढयः । क्षुधया पीडितः कामं, तारेन्द्रं समुपागमत् ॥७९९।। ताराचन्द्र ! क्षुधार्तोऽहं, देहि मे भोजनं वरम् । अन्यथा जीवितव्यद्रुः, क्षुद्दवेन विनाश्यते ॥८००।। यतः - क्षुधया परिभूतानां, प्राणाः बुद्धिः पराक्रमः । एते सर्वे विलीयन्ते, कल्पान्तेनेव पर्वताः ॥८०१॥ क्षुधाक्लीबस्य जीवस्य, पञ्च नश्यन्त्यसंशयम् । सवासनेन्द्रियबलं, धर्मकृत्यं रतिः स्मृतिः ॥८०२॥ सगौरवं कृतस्नेहं, ताराचन्द्रेण भोजितः । अन्नदानात्परं दानं, न भूतं न भविष्यति ॥८०३।। अथ द्यूतरतः सोऽपि, लोभनन्दीगृहे निशि । पद्माकारमदात् खात्रं, किमसाध्यं हि तादृशाम् ? ॥८०४॥ सुपाथी अत्यंत पोतो तारायंद्र शे6 पासे. भाव्यो. (७८८) તારાચંદ્ર ! ભૂખથી હું પીડાઉ છું મને ભોજન આપ. નહિતર वन३५॥ वृक्ष भूपथ. विनाश पामशे. (८००) કલ્પાંતકાળથી પર્વતો નાશ પામે તેમ ભૂખથી પરાભવ પામેલા પ્રાણીઓના પ્રાણ બુદ્ધિ અને પરાક્રમ એ સર્વ નાશ પામે છે. (८०१) સુધાથી પીડાતા જીવની સુવાસના, ઇંદ્રિયબળ, ધર્મકૃત્ય, રતિ भने स्मृति मे पाय अवश्य नाथ पामे छे. (८०२) તારાચંદ્ર શેઠે તેને ગૌરવ અને સ્નેહપૂર્વક જમાડ્યો. “અન્નદાન समान ५४ हान थयुं नथी 3 थवानु नथी.” (८०3) રાત્રે તે જુગારીએ લોભનંદીના ઘરમાં પદ્માકાર ખાતર દીધું.
SR No.022696
Book TitleMallinath Charitra Mahakavya Part 02
Original Sutra AuthorN/A
AuthorSaumyayashashreeji,
PublisherKantivijay Ganivar Jain Granthmala
Publication Year2015
Total Pages524
LanguageGujarati
ClassificationBook_Gujarati
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy