________________
चतुर्थः सर्गः
३४१ एवं च व्यन्तरश्रेण्योर्दक्षिणोत्तरकोणयोः । अष्टावष्टनिकायाः स्युस्तेष्विन्द्राः षोडश क्रमात् ॥१३४।। कालशको महाकालः, सुरूपः प्रतिरूपकः । पूर्णभद्रो माणिभद्रो, भीमो यक्षगणेश्वरः ॥१३५॥ महाभीमः किन्नरश्च, किंपुरुषस्ततः परम् । तथा सत्पुरुषमहापुरुषौ वासवाविमौ ॥१३६।। अतिकायमहाकायौ, महोरगप्रभाविमौ । गीतरतिर्गीतयशा, गन्धर्वाणामधीश्वराः ॥१३७॥ तद्वदाप्रज्ञप्तिपञ्चज्ञप्त्यादीनां तु षोडश । व्यन्तराष्टनिकायाणां, वासवाः समुपागताः ॥१३८॥ तथाप्रज्ञप्तीनां शक्रः, संनिहितः समानकः । धाता विधाता च हरी, ऋषिश्च ऋषिपालकः ॥१३९॥ ईश्वरो महेश्वरश्च, सुवत्सकविशालकौ । हासहासरती श्वेतमहाश्वेतौ पुरन्दरौ ॥१४०॥
દક્ષિણ અને ઉત્તરબાજુથી વ્યંતરોની બે શ્રેણિના અનુક્રમે tण, भ६15101, सु३५, प्रति३५, पू[भद्र, भ मद्र, नीम, भहामीम, उन्नर, पुिरुष, सत्पुरुष, महापुरुष, मतिय, મહાકાય, ગીતરતિ અને ગીતયશા એ સોળ ઈંદ્રો આવ્યા. (૧૩૪१३७)
અણપત્રી-પપત્રી (આપ્રજ્ઞપ્તિ, પંચપ્રજ્ઞપ્તિ) વિગેરે આઠ वाव्यंतर नियन। अनु संनिहित, समान, पात, विधाता, ४षि, बियास, ६श्वर, भडेश्वर, सुवत्स, विस, स., હાસઉતિ, શ્વેત, મહાશ્વેત, પવનપતિ, પાવકપતિ એ સોળ ઈંદ્રો